________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [४५-४६]/गाथा ||८१...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
आचाराकाधिक
सूत्रांक
[४५-४६]
दीप अनुक्रम [१३८-१३९]
व्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यन्ते, तदुक्तम्-"निग्गंध सक तावस गेरुय आजीय पंचहा समणा" इति, तेषामाचारो व्याख्यायते, तत्राऽऽचारो-ज्ञानाचाराधनेकभेदभिन्नो गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-ज्ञानादिविनयः वैनयिक-विनयफलं कर्मक्षयादि शिक्षा-ग्रहणशिक्षा आसेवनशिक्षा च, विनेयशिक्षेति चूर्णिणकृत् , तत्र विनेयाः-शिष्याः, तथा भाषा-सत्याऽसत्यामृषा च अभाषा-मृषा सत्यामृषा च, चरणं-प्रतादि, करणंपिण्डविशुधादि, उक्तं च-"वय (4) समणधम्म (१०) संजम (१७) बेयावचं(१०)च बंभगुत्तीओ (९)। नाणाइतियं (३) तब (१२) कोहनिग्गहाई (8) चरणमेयं ॥१॥ पिंडविसोही (2) समिई (५) भावण (१२) पडिमा (१२) य इंदि-15 यनिरोहो (५)। पडिलेहण (२५) गुत्तीओ (३)अभिग्गहा (४) चेव करणं तु ॥२॥" 'जायामायावित्तीउत्ति यात्रा-संय
मयात्रा मात्रा-तदर्थमेव परिमिताहारग्रहणं वृत्तिः-विविधैरभिग्रहविशेषैर्वर्तनं, आचारश्च गोचरचे त्यादिर्द्वन्द्वः, आचा४ारगोचरविनयवनयिकशिक्षाभाषाऽभाषाचरणकरणयात्रामात्रावृत्तयः आख्यायन्ते, इह यत्र कचिदन्यतरोपादानेऽन्तर्गतार्थाभिधानं तत्सर्व तत्प्राधान्यख्यापनार्थमवसेयं, 'से समासओ' इत्यादि, स आचारः 'समासतः' सझेपतः
पञ्चविधः प्रज्ञसः, तद्यथा-'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचार:-'काले विणए बहुमाणुबहाणे तह अनिण्हवणे । 5 वंजणअत्थतदुभए अट्ठविहो नाणमायारो ॥१॥" दर्शनाचार:-"निस्संकिय निकंखिय निवितिगिच्छा अमूढदिट्ठीय।।
१ निर्घन्धाः शाक्या: तापसा गैरुका आजीविकाः पवमा धमणाः ।
~422~