SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................. मूलं [४३]/गाथा ||८१...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: 1543 सादिसपर्यवसिताध|धिकार प्रत सूत्रांक [४३] कप्पपायबेहितो। होंति किलेंसेण विणा पायं पुण्णाणुभावणं ॥१२॥ तो सुसमदुस्समाए पवाहरूवेण कोडिकोडीओ। अयराण दोन्नि सिट्ठा जिणेहिँ जियरागदोसेहिं ॥१३॥ तीए पुरिसाणमाउं एग पलिअंतहा पमाणं च । एगं च गाउयं तीऍ आईए भणति समयन्नू ॥ १४ ॥ उवभोगपरीभोगा तेसिपि य कम्पपायवेहितो । होति किलेसेण विणा नवरं पुण्णाणुभावेणं ॥ १५॥ सूसमदुसमावसेसे पढमजिणो धम्मनायगो भययं । उप्पण्णो सुहपुण्णो | सिप्पकलादंसओ उसभो ॥१॥ तो दुसमसूसमूणा वायालीसाइ वरिससहसेहिं । सागरकोडाकोडी एमेव जिणेहिँ पण्णता ॥१७॥ तीए पुरिसाणमाउं पुवपमाणेण तह पमाणं च । धणुसंखा निद्दिळं विसेस सुत्ताओ नायवं ॥१८॥ | उपभोगपरीभोगा पपरोसहिमाइएहिं विनेया। जिणचकिवासुदेवा सवेऽपि इमाद बोलीणा ॥ १९॥ इगवीससहस्साई वासाणं दूसमा इमीए उ। जीवियमाणुवभोगाइयाई दीसंति हायति ॥२०॥ एत्तो य किलिट्ठयरा जीय सजाय दीप अनुक्रम [१३६] १ कल्पपापेभ्यः । भवन्ति मेशेन विना प्रायः पुण्यागुभावेन ॥१२॥ तदा सुषमदुषमावा प्रवादरूपेण कोटी कोयी । भतरयोः विठे जिनेजितरागः ॥१२॥ हातस्या पुरुषाणामायुरेक पायोपर्म तथा प्रमाणं च । एकं च गन्यूतं तसा पुरुषाणां आदी भणन्ति समयज्ञाः ॥ १४ ॥ उपभोगपरीभोगासलेषामपि च कल्पपादपेभ्यः । | भवन्ति क्लेशेन विना नर पुण्यानुभावेन ॥ १५ ॥ गुषमदुष्पमावशेषे प्रथमजिनी धर्मनायको भगवान् । उत्तमः पूर्ण शुभः शिल्पकलादर्शको पभः ॥ १६ ॥ | ततः दुष्षमसुषमा कना द्विचत्वारिकता पपैसदसः । सागरोपमहोटी कोटी एवमेव जिनः प्रशता ॥१७॥ तस्या पुरुषाणामायुः पूर्वप्रमाणेन तथा प्रमाग का धनःसंख्यया विविध विशेषः सूत्रात्मासम्मः ॥१८॥ उपभोगारीभोगाः प्रवरोषध्यादिमिनिया । जिनतिजारदेवाः यस्या व्यतिकान्ताः ॥ | एकविधातिः सहलागि वर्षाणां दुषमाऽस्यां तु । जीवितमानोपभोगादिकानि रश्यन्ते हीयमानानि ॥ २०॥ तब लिष्टतरा जीवित E matural ~396~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy