SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४३] दीप अनुक्रम [१३६ ] श्रीमलयगिरीया नन्दीवृत्तिः ॥१९७॥ “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [ ४३ ] / गाथा || ८९... || मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः माणाइएहिं निद्दिट्ठा। अइदूसमत्ति घोरा वाससहस्साइ इगवीसा ॥ २१ ॥ ओसप्पिणीए एसो कालविभागो जिणेहि निद्दिहो । एसो चिय पडिलोमं विन्नेओस्सप्पिणीएऽवि ॥ २२ ॥ एयं तु कालचकं सिस्सजणाणुग्गहट्ठि (ड) या भणिअं । संखेवेण महत्थो बिसेस सुत्ताओ नायवो ॥ २३ ॥” “नोउसप्पिणी 'त्यादि, नोत्सर्पिणीमवसर्पिणी प्रतीत्यानाद्यपर्यवसितं, महाविदेहेषु हि नोत्सर्पिण्यवसर्पिणीरूपः कालः, तत्र च सदैवावस्थितं सम्यक् श्रुतमित्यनाद्यपर्यवसितं तथा भावतो 'ण' मिति वाक्यालङ्कारे, 'ये' इत्यनिर्दिष्टनिर्देशे ये केचन यदा पूर्वाह्नादौ जिनैः प्रज्ञप्ता जिनप्रज्ञप्ता भावा:- पदार्थाः 'आघविज्जति'त्ति प्राकृतत्वादाख्यायन्ते, सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदप्रदर्शनेनाख्यायन्ते तेषां नामादीनां भेदाः प्रदर्श्यन्ते इत्यर्थः, प्ररूप्यन्ते नामादिभेदस्वरूपकथनेन प्रख्यायन्ते नामादीनां भेदानां स्वरूपमाख्यायते इति भावार्थः, यथा – “पंज्जायाणभिधेयं ठियमन्नत्थे तदत्थनिरवेक्खं । जाइच्छियं च नामं जाव दवं च पाएणं ॥ १ ॥ जं पुण तदत्थसुन्नं तदभिप्पाएण तारिसागारं । कीरइ व निरागारं इत्तरमियरं च साठवणा ॥ २ ॥ इत्यादि, तथा दर्श्यन्ते- उपमानमात्रोपदर्शनेन प्रकटीक्रियन्ते, यथा १ प्रमाणादिकैर्निर्दिश । अतिदुपमेति (माइति) घोरा वर्षसहस्राणि एकविंशतिः ॥ २१ ॥ अवसर्पिण्यामेव कालविभागो जिनैर्निर्दिष्टः । एष एवं प्रतिलोमो विज्ञेय उत्सर्पिण्यामपि ॥ २२ ॥ एतत्तु कालचके शिवजनानुग्रहार्थाय भणितम्। संक्षेपेग महार्थो विशेषः स्वात् ज्ञातव्यः ॥ २३ ॥ २ पर्यायानामधेयं स्थितमन्यार्थे तदर्थनिरपेक्षम् यादृच्छिक व नाम या च प्रायेण ॥ १ ॥ यत्पुनस्तदर्थशून्यं तदभिप्रायेण ताराकारम् । किवते वा निराकारमित्वरमितरच सा स्थापना ।। २ ।। Education Interna For Parts Only ~397~ सादिसपर्ववसितायधिकारः सू. ४३ २० २३ ॥१९७॥
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy