________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [४३]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सादिसपर्यवसिताधधिकार सू. ४३
सूत्रांक
%
[४३]
मलय-14 कप्पतरुसमूहाओ होंति किलेसं विणा तेसिं ॥३॥ ते पुण दसप्पयारा कप्पतरू समणसमयकेहिं । धीरोहिं गिरीया विनिहिठ्ठा मणोरहापूरगा एए॥४॥ मत्तंगया य भिंगा तुडिअंगा दीव जोइ चित्तङ्गा । चित्तरसा मणियंगा गेहाजन्दीवृत्तिः
गारा अणिय(गि)णाय ।। ५॥ मत्तंगएसु मज्जं सुहपेजं भायणाणि भिंगेसु । तुडियंगेसु य संगयतुडियाणि बहुप्पगा॥१९६॥ | राणि ॥६॥ दीवसिहा जोइसनामया य निचं करंति उज्जोयं । चित्तंगेसु य मलं चित्तरसा भोयणट्ठाए ॥७॥
मणियंगेसु य भूसणवराणि भवणाणि भवणरुक्खेसुं । आइण्णे (अणिगिणे)सु य इच्छियवत्थाणि बहुप्पगाराणि In८एएसु य अन्नेसु य नरनारिगणाण ताणमुवभोगा । भवियपुणब्भवरहिया इय सवण्णू जिणा बिति ॥९॥ तो प्रतिषिण सागरोवमकोडाकोडीउ वीयरागेहिं । सुसमत्ति समक्खाया पवाहरूवेण धीरेहिं ॥१०॥तीए पुरिसाणमा
दोन्नि उपलियाई तह पमाणं च । दो चेव गाउयाई आईएँ भणंति समयन्नू ॥११॥ उवभोगपरीभोगा तेर्सिपि य
दीप अनुक्रम [१३६]
॥१९६।।
E
कल्पतरसमहान भवति लेशं विना तेषाम् ॥३॥ ते पुनर्दशप्रकाराः कल्पतरखः श्रमणसमय केतुमिः । धीरविनिर्दिष्टा मनोरणापूरका एते ॥ ४ ॥ है मत्तानदाश्च भृगानाटिताका दीपज्योतिश्चित्रामाः । चित्ररसा मण्यशाः राहाकारा अनमनाच ॥ ५॥ मत्तादेव मयं सुखपेयं भाजनानि भोषु । त्रुटिताङ्गेषु च
संगतत्रुटिनानि बहु प्रकारानि ॥६॥ दीपशिखा ज्योति मकाब नित्यं कुर्चन्त्युद्योतम् । वित्रानेषु च माल्वं चित्ररसा भोजनार्थाय ॥ ७ ॥ मण्यशेषु च भूषणवरागि भवनानि भवनक्षेषु । आकीर्णेषु चेप्सितानि च (प्रार्थितानि) वस्त्राणि बहुप्रकाराणि ॥६॥ एतेषु चान्येषु च नरनारीगणानां तेषामुपभोगाः। भाविभुनभवरहिता इति | सर्वज्ञा जिना ब्रुयते ॥ ९॥ ततसिनः सागरोपमकोटीकोटीमाना वीतरागैः । मुषमेति समाख्याता प्रकाहरूपेण धीरैः ॥१०॥ तस्यां पुरुषाणामायुः देव पल्लोपमे तथा प्रमाण च । दे एव गम्यूते भादौ भणन्ति समयकाः ॥ ११॥ उपभोगपरिभोगासोपामपि च
~395~