SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४१] दीप अनुक्रम [१३४] “नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [४१]/ गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः अमहिअइएहिं तीयपप्पण्णमणागयजाणएहिं सव्वष्णूहिं सव्वदरिसीहिं पणीअं दुबालसंग गणिपिडगं, तंजहा - आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुअं ११ दिट्टिवाओ १२, इच्चेअं दुवालसंगं गणिपिडगं चोइसपुव्विस्स सम्मसुअं अभिण्णद सपुव्विस्स सम्मसुअं, तेण परं भिण्णेसु भयणा, से तं सम्मसु । (सू. ४१ ) 'से किं तमित्यादि, अथ किं तत्सम्यक्क्षुतं ?, आचार्य आह- सम्यकश्रुतं यदिदमर्हद्भिः-अशोकाद्यष्टमहाप्रातिहार्यरूपां पूजा मर्हन्तीत्यर्हन्तः- तीर्थकरास्तैरर्हद्भिः, ते चार्हन्तः कैश्चिच्छुद्धद्रव्यास्तिकनयमतानुसारिभिरनादिसिद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते, तथा च ते पठन्ति "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्व, सहसिद्धं चतुष्टयम् ॥ १॥" इत्यादि, एवंरूपाचापि ते बहव इष्यन्ते स्थापनादिद्वारेण च विशिष्टां पूजामर्हन्ति ततोsईन्तोऽप्युच्यन्ते ततस्तद्वयवच्छेदार्थ विशेषणान्तरमाह-'भगवद्भिः ' भगः - समत्रैश्वर्यादिरूपः उक्तं च "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, पण्णां भग इतीङ्गना ॥ १ ॥ भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, | इहानादिसिद्धानां रूपमात्रमपि नोपपद्यते किं पुनः समयं रूपम्, अशरीरत्वात्, शरीरस्य च रागादिकार्यतया तेषां Education International For Parts Only ~386~ सम्यकमिध्याश्रुतं सू. ४१ ५ १० १२ waryru
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy