SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४१] दीप अनुक्रम [१३४] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [४१]/ गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः श्रीमलयगिरीया लन्दीवृत्तिः रागादिरहितानामसम्भवात् ततो भगवद्भिरित्यनेन परपरिकल्पितानादिसिद्धा ईद्वयवच्छेदमाह, जथ मन्येथाः - अनादिशुद्धा अप्यईन्तो यदा खेच्छया समग्ररूपादिगुणोपेतं शरीरमारचयन्ति तदा तेऽपि भगवन्तो भवन्ति ततः कथं तेषां व्युदास इत्याशङ्कापनोदार्थं भूयोऽपि विशेषणान्तरमाह - 'उत्पन्नज्ञानदर्शन घरैः' उत्पन्नं ज्ञानं - फेवलज्ञानं दर्शनं - केवल।।१९२।। ४ दर्शनं धरन्तीति उत्पन्नज्ञानदर्शनधराः, 'लिहादिभ्य' इत्यच् प्रत्ययः, न च येऽनादिविशुद्धास्ते उत्पन्नज्ञानदर्शनधरा भवन्ति 'ज्ञानमप्रतिघं यस्ये' त्यादिवचनविरोधात् तत उत्पन्नज्ञानदर्शनधरैरिति विशेषणेन तेषां व्यवच्छेदो भवति [ ग्रन्थाम ६०००], ननु यद्येवं तर्हि उत्पन्नज्ञान दर्शन घरैरित्येतावदेवास्तामलं भगवद्भिरितिविशेषणोपादानेन, तदयुक्तम्, उत्पन्नज्ञानदर्शन धरा हि सामान्य केवलिनोऽपि भवन्ति नच तेषामवश्यं समग्ररूपादिसम्भवः ततस्तत्कल्पानर्हतो मा ज्ञासिपुरमी विनेयजना इति समग्ररूपादिगुणप्रतिपत्त्यर्थं भगवद्भिरिति विशेषणोपादानं, तदेवं शुद्धद्रव्यास्ति कनयमतानुसारिकल्पि | तमुक्तव्यवच्छेदः कृतः, सम्प्रति पर्यायास्ति कनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थ विशेषणान्तरमाह - 'त्रैलोक्यनिरीक्षितमहितपूजितैः' त्रयो लोकाः त्रिलोकाः - भवनपतिव्यन्तरविद्याधरज्योतिष्कवैमानिकाः त्रिलोका एव त्रैलोक्यं, भेषजादित्वात् खार्थे ध्यण्प्रत्ययः, निरीक्षिताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिताः, त्रैलोक्येन निरीक्षितमहितपूजिताः त्रैलोक्यनिरीक्षित महितपूजिताः, तत्र निरीक्षिताः- मनोरथपरम्परा सम्पत्तिसम्भव विनिश्चयसमुत्वसम्मदविकाशि लोचनैरा ठोकिता महिता यथावस्थितानन्यसाधारणगुणोत्कीर्त्तन लक्षणेन भावस्तवेनार्चिताः पूजिताः Education Internation For Par Use Only ~387~ सम्पर्कमिथ्याश्रुतं सू. ४१ २० ॥१९२॥ २५
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy