SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक ||२|| दीप अनुक्रम [२] श्रीमलयगिरीया नन्दीवृत्तिः ॥ १७ ॥ “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [-]/गाथा ||२|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः तदसत्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि प्रामाण्ये सिद्धे सति तदन्यथानुपपत्या करोतेः स्मरणे वर्त्तनं करोतेः स्मरणे वृत्ती चापौरुषेयत्वसिद्धितः प्रामाण्यमित्येकासिद्धावन्यतरासिद्धिः, अनैकान्तिकं च कर्तुरस्मरणं, 'वटे वटे वैश्रवण' इत्यादिशब्दानां पौरुषेयाणामपि कर्त्तुरस्मृतेः, यलवान् तत्कर्त्तारमुपलभते एवेति चेत्, न अवश्यं तदुपलम्भसम्भवः, नियमाभावात्, किंच- अपौरुषेयत्वेनाभ्युपगतस्य वेदस्य कर्त्ता नैवास्ति कश्चित् पौरुषेयत्वेनाभ्युपगतस्य च वटे वटे वैश्रवण इत्यादेरस्तीति न प्रमाणात् कुतश्विद्विनिश्चयः, किन्तु परोपदेशात्, स च भवतो न प्रमाणं, परस्य रागादिपरीतत्वेन यथावद्वस्तुतत्त्वापरिज्ञानात् ततः कर्त्तृभावसन्देह इति सन्दिग्धासिद्धोऽप्ययं हेतुः, एतेन यदन्यदपि साधनमवादीद् वेदवादी - वेदाध्ययनं सर्व्वे गुर्व्वध्ययनपूर्वकं वेदाध्ययनत्वाद्, अधुनातनवेदा- ६ २० ध्ययनवदिति, तदपि निरस्तमवसेयं, एवमपौरुषेयत्वसाधने सर्वस्याप्यपौरुषेयत्वप्रसक्तेः तथाहि - कुमारसम्भवाध्ययनं सधै गुर्वध्ययनपूर्वकं, कुमारसम्भवाध्ययनत्वाद्, इदानीन्तनकुमारसम्भवाध्ययनवदिति कुमारसम्भवादीनामध्ययनानादितासिद्धेरपौरुषेयत्वं दुर्निवारं, न च तेषामपौरुपयत्वं, स्वयंकरणपूर्वकत्वेनापि तदध्ययनस्य भावाद्, एवं वेदाध्ययनमपि किञ्चित्स्वयंकरणपूर्वकमपि भविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः, स्थादेतत्-वेदाध्ययनं ३ ॥ १७ ॥ स्वयंकरणपूर्वकं न भवति, वेदानां स्वयं कर्तुमशक्तेः, तथा चात्र प्रयोगः- पूर्वेषां वेदरचनायामशक्तिः, पुरुषत्वाद्, १ कारण अपर यक्षः प्राप्त व्याप्तत्वेन । Education International For Parts Only ~37~ वचनस्यापौरुषेयत्व खंडनम्. १५. २६ nary org
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy