________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..................... मूलं [-]/गाथा ||२|| .............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
SANSLG
सूत्रांक
||२||
दीप अनुक्रम
18 यते ततः स तस्य सम्बन्धी, ननु स उपकारः ततो भिन्नोऽभिन्नो वेत्यादि तदेवावर्त्तते इत्यनवस्था । अपि च-कुतः
प्रमाणाद्वचनस्थापौरुषेयत्वाभ्युपगमः ?, कर्तुरस्मरणादिति चेत्, न, तस्याप्यसिद्धत्वात् , तथाहि-स्मरन्ति जिनप्रणीतागमतत्त्ववेदिनो वेदख कर्तृन् पिप्पलादप्रभृतीन् , स कर्तृस्मरणवादः तेषां मिथ्यारूप इति चेत्, क इदानी| मेवं सति पौरुषेयः, सर्वस्याप्यपौरुषेयत्वप्रसक्तेः, तथाहि कालिदासादयोऽपि कुमारसम्भवादिष्वात्मानमन्यं वा प्रणेतारमुपदिशन्त एवं प्रतिक्षेप्तुं शक्यन्ते, मिथ्या त्वमात्मानमन्यं वा कुमारसम्भवादिषु प्रणेतारमुपदिश सीति,
ततः कुमारसम्भवादयोऽपि अन्याः सर्वेऽप्यपौरुषेयाः भवेयुः, तथा च का प्रतिविशेषो वेदे ? येन स एव प्रमाणहै तथाऽभ्युपगम्यते न शेषागमाः, अपि च-यौष्माकीणैरपि पूर्वमहर्षिभिः सकर्तृत्वं वेदस्याभ्युपगतमेव, तथा च तद्वन्धः
ऋगगिरावृचश्चक्रुः सामानि सामगिरा'विति, अथ तत्र करोतिः स्मरणे वर्तते न निष्पादने, दृष्टश्च करोतिरान्तरेऽपि वर्तमानो, यथा संस्कारे, तथा च लोके वक्तारः-पृष्ठं मे कुरु पादौ मे कुर्विति, अत्र हि संस्कारे एवं करोतिवर्तते, नापूर्वनिवर्त्तने, सम्भवति, अशक्यक्रियत्वात् , ततोऽन्यथानुपपत्या संस्कारे एवं करोतिर्वर्त्तते, वेदक्षिये तु नान्यथाऽनुपपन्नं किमपि निवन्धनमस्ति, ततः कथं तत्र स्मरणे वर्चयितुं शक्यते ?, स्वादेतद्-पदि वेदविषये करोतिः स्मरणे न वयेत तर्हि वेदस्य प्रामाण्यं न स्याद्, अथ च प्रामाण्यमभ्युपगम्यते, तचापौरुषेयत्वादेव, अन्यथा सर्वागमानामपि प्रामाण्यप्रसक्तेः, तत्तोत्रापि करोतिः प्रामाण्यान्यथानुपपत्त्या स्मरणे वर्स इति, तदे
[२]
SARERaintamatara
~36~