________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.............. मूलं [३५-३६]/गाथा ||७४...|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [३५-३६]
दीप अनुक्रम [११९-१२०]
श्रीमलय
ल्पनारहितं, तथा चाह-'नो चेवणं जाणइ के वेस सहाईत्ति न पुनरेवं जानाति क एष शब्दादिरर्थ इति, वरूपद्र- प्रतिबोधकगिरीया
व्यगुणक्रियाविशेषकल्पनारहितमनिर्देश्यं सामान्यमात्रं गृहातीत्यर्थः, एवंरूपसामान्यमात्रग्रहणकारणत्वादावन- | दृष्टान्तोनन्दीवृत्तिः
मल्लकहस्य, एतस्माच्च पूर्वः सर्वोऽपि व्यअनावग्रहः, एषा मल्लकदृष्टान्तेन व्यजनावग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रह
दृष्टान्तश्च ॥१८०॥1 बलप्रवर्तितं, तत ईहां प्रविशति-किमिदं किमिदमिति विमर्श कर्तुमारभते, 'ततः' ईहानन्तरं क्षयोपशमविशेषभावात् |
सू. ३६ जानाति-अमुक एष शब्दादिरिति, 'ततः' एवंरूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति, ततोऽपायामानन्तरमन्तर्मुहूर्तकालं यावदुपगतं भवति-सामीप्येनात्मनि शब्दादिज्ञानं परिणतं भवति, अविच्युतिरन्तर्मुहर्तकालं
यावत्प्रवर्त्तते इत्यर्थः, ततो धारणां प्रविशति, सा च धारणा वासनारूपा द्रष्टव्या, यत आह-तत्तो ण'मित्यादि, ततो का२० धारणायां प्रवेशात् 'ण'मिति वाक्यालङ्कारे सद्ध्येयं वा असङ्ख्येयं वा कालं हदि धारयति, तत्र सहयेयवर्षायुषः सायेयकालं, असोयवर्षायुषस्त्वसझयेयं कालम् । अत्राह-सुप्तमङ्गीकृत्य पूर्वोक्तः प्रकारः सर्योऽपि घटते, जाग्रतस्तु शब्दश्रवणसमनन्तरमेवावग्रहेहाव्यतिरेकेणावायज्ञानमुपजायते, तथाप्रतिप्राणि संवेदनात् , तनिषेधार्थमाह-'से
१८०॥ जहानामए' इत्यादि, स यथानामकः कश्चिज्जाग्रदपि पुरुषोऽव्यक्तं शब्दं शृणुयात् , अव्यक्तमेव प्रथमं शब्दं शृणोति, & अव्यक्तं नाम अनिर्देश्यस्वरूपं नामजात्यादिकल्पनारहितं, अनेनावग्रहमाह, अर्थावग्रहश्च श्रोत्रेन्द्रियस्य सम्बन्धी न्यजनावग्रहमन्तरेण न भवति ततो व्यअनावग्रहोऽप्युक्तो वेदितव्यः, अत्राह--नन्वेवं क्रमोन कोऽप्युपलभ्यते,
a
urary.com
~363~