SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............. मूलं [३५-३६]/गाथा ||७४...|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५-३६] दीप अनुक्रम [११९-१२० I|विनष्टः, एवं प्रक्षिप्यमाणेषु २ भविष्यति स उदकविन्दुर्यस्तन्मलकं 'राहिइ'इति देश्योऽयं शब्दः,आर्द्रतां नेष्यति, शेष प्रतिबाधकसुगम यावदेव'मित्यादि, एवमेव उदकविन्दुभिरिव निरन्तरं प्रक्षिप्यमाणैः प्रक्षिप्यमाणैरनन्तैः शब्दरूपतापरिणतः दृष्टान्तो. मल्लक पुरलयंदा तद्वयानं पूरितं भवति तदा हुङ्कारं मुञ्चति-तदा तान्पुद्गलाननिर्दिश्यरूपतया परिच्छिनत्तीति भावार्थः ।। दृष्टान्तश्च अत्र व्यअनशब्देनोपकरणेन्द्रियं शब्दादिपरिणतं या द्रव्यं तयोः सम्बन्धो वा गृह्यते,तेन न कश्चिद्विरोधः, आह चभाष्यकृत्-"तोएण मलगंपिव वंजणमापूरियंति जं भणियं । तं दवमिदियं वा तस्संबंधो वन विरोहो ॥१॥" तत्र यदा व्यञ्जनं उपकरणेन्द्रियमधिक्रियते तदा पूरितमिति कोऽङ्कः ?-परिपूर्ण भृतं व्याप्तमित्यर्थः, यदा व्यञ्जनं द्रव्यममिगृह्यते तदा प्ररितमिति-प्रभूतीकृतं खप्रमाणमानीतं खव्यक्ती समर्थीकृतमित्यर्थः, यदा तु व्यञ्जनं द्वयोरपि सम्बन्धो गृह्यते तदा पूरितमिति किमुक्तं भवति ?-तावत् सम्बन्धोऽभूत् यावति सति ते शब्दादिपुद्गला ग्रहणमागच्छन्ति, आह चूर्णिकृत्-"यदा पुग्गलदवा वंजणं तया पूरियंति-पभूया ते पुग्गलदवा जाया-खं प्रमाणमानीताः सविसयप-12 डियोहसमत्था जाया" "इत्यादि, जया उवगराणेदियं वंजणं तया पूरियंति कहं ?, उच्यते, जाहे तेहिं पोग्गलेहिं 18R. दबिंदियं आवृतं भरियं वापितं तया पूरियंति भण्णइ, जया उभयसंबंधो बंजणं तया पूरियंति कहं ?, उच्यते, दर्षिदियस्स पोग्गला अंगीभावमागता, पोग्गल्ला दविदिये अभिषिक्ता इत्यर्थः, तदा प्रियंति भन्नई” इति, एवं च । यदा पूरितं भवति व्यञ्जनं तदा हुं इति करोति-अर्थावग्रहरूपेण ज्ञानेन तमर्थ गृहाति, किं च?, नामजात्यादिक- १३ ~362~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy