SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .............. मूलं [३५-३६]/गाथा ||७४...|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: 25 * प्रत सूत्रांक [३५-३६] श्रीमलय-15 यादप्यारभ्य किञ्चित्किञ्चिदव्यक्तं ग्रहणमागच्छन्तीति प्रतिपत्तव्यं ? जवंजणोग्गहणमिति भणियं विनाणं अवच'- प्रतिपोषकगिरीया मिति वचनप्रमाण्यात् , 'असंखेजे'त्यादि, आदित आरभ्य प्रतिसमयप्रवेशनेनासङ्ख्येयान् समयान् यावत् ये प्रविष्टा-1 दृष्टान्ती नन्दीवृत्तिः मल्लक तेऽसङ्ख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति-अर्थावग्रहरूपविज्ञानग्राह्यतामुपपद्यन्ते, असङ्ख्ये यसमयप्रविष्टेषु तेषु ॥१७९॥ चरमसमये प्रविष्टाः पुद्गला अर्थावग्रहविज्ञानमुपजनयन्तीत्यर्थः, अर्थावग्रहविज्ञानाच्च प्राक् सर्वोऽपि व्यअनावग्रहः, एषा प्रतियोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा । व्यञ्जनावग्रहस्य च कालो जघन्यत आवलिकाऽसद्धयेयभागः, उत्कर्षतः सङ्ख्ययावलिकाः, ता अपि सक्या आवलिका आनपानपृथक्त्वकालमाना वेदितव्याः, यत उक्तम्"वंजणेवग्गहकालो आवलियासंखभागतुलो उ। थोवा उकोसा पुण आणापाणूपुहुतंति ॥१॥" 'सेत्त'मित्यादि निगमनं, सेयं प्रतिबोधकदृष्टान्तेन व्यअनावग्रहस्य प्ररूपणा । 'से किं तमित्यादि, अथ केयं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्स प्ररूपणा ?, सोऽनिर्दिष्टखरूपो यथानामकः कश्चिKात्पुरुषः 'आपाकशिरसः' आपाकः प्रतीतः तस्य शिरसो मल्लक-शरावं गृहीत्वा, इदं हि किल रूक्षं भवति ततोऽस्यो-18॥१७९।। तपादानं, तत्र मल्लके एकमुदकविन्दं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः, ततो द्वितीयं प्रक्षिपेत्सोऽपि २४ १ यथानावग्रहणमिति भणितं विज्ञानमव्यकं. २ व्यन्जनावग्रहकाल आवलिकासंख्यभागतुल्य एव । स्तोकार उधरपुनरानप्राणपूषवत्यमिति ॥ १॥ दीप अनुक्रम [११९-१२०] 2 5 *5* * Baitaram.org ~361~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy