SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [-]/गाथा ||१|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: १५ प्रत सूत्रांक ||१|| दीप अनुक्रम श्रीमलय- 1तु प्रागुपात्तपुण्यकर्मवशतः सुखासिकामनुभवन्तोऽवतिष्ठन्ते न ते व्यापादनीया' इत्यादि, तदप्ययुक्तं, यतः पुण्यपाप- संसारमोगिरीया क्षयान्मुक्तिः, ततो यथा परेषां पापक्षपणाय ब्यापादने भवतः प्रवृत्तिः तथा पुण्यक्षपणायापि भवति, अथ पापं चकमतनन्दीवृत्तिः दुःखानुभवफलं ततो व्यापादनेन दुःखोत्पादनतः पापं क्षपयितुं शक्यं, पुण्यं तु सातानुभवफलं तत्कथं दुःखोत्पादनेन खंडनम्, ॥१४॥ क्षपयितुं शक्यम् ?, सातानुभवफलं हि कर्म सातानुभवोत्पादनेनैव क्षपयितुं शक्यम् , नान्यथा, तदपि न समीचीनं, यतो यत्पुण्यं विशिष्टं देवभवे वेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्नीक्रियते, प्रत्यासन्नीकृतं च प्रायः खल्पकालवेद्यं भवति, तत एवं पुण्यक्षपणस्थापि सम्भवात् कथं न व्यापादनेन पुण्यपरिक्षयः ?,अथ व्यापादनानन्तरं विशिष्टदेव-14 भववेदनीयः पुण्योदयः सन्दिग्धः, कस्यचित्पापोदयस्यापि सम्भवात् , ततोन व्यापादनं पुण्यमनुभवतः कर्तुमुचितम् , २० यद्येवमितरत्र कथं निश्चयः १, इतरत्रापि हि संदेह एच, तथाविधदुःखितोऽपि यदि मार्यते तर्हि नरकदुःखानुभवभागीभवति, अमारितश्च सन् कदाचनापि प्रभूतसत्त्वव्यापादनेन पुण्यमुपाज्य विशिष्टदेवादिभवभागीभवेत् , ततो दुः-18 खितानामपि व्यापादनं न भवतो युक्तम् , एवं च सति सन्दिग्धानकान्तिकोऽपि हेतुः, व्यापादनस्य परिणामसुन्दरत्वसन्देहात्, यदप्युक्तं-'युष्मसिद्धान्तानुगतं नारकखरूपोपदर्शकं वचः' इत्यादि, तदप्यसमीक्षिताभिधानं, सम्यगस्मत्सिद्धान्तापरिज्ञानादू, अस्मसिद्धान्ते ह्येवं नारकखरूपन्यावर्णना-नारकाणां परमाधार्मिकसुरोदीरितदुःखानां .परस्परोदीरितदुःखानां वा वेदनातिशयभावतः सम्मोहमुपागतानां नातीव परत्र संक्लेशो यथाऽत्रैक केषाञ्चिन्मानवानां २६ 28 ~31~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy