SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [-]/गाथा ||१|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ||१|| दीप अनुक्रम Pासम्मूढानां, यथा हि मानया लकुटादिप्रहारजर्जरीकृतशिरःप्रभृत्यवयवा वेदनातिशयभावतः सम्मूढचेतना नातीच | परत्र संक्लिश्यमाना उपलभ्यन्ते, तथा नारका अपि सदैव द्रष्टव्याः, ततः तथाविधतीत्रसंक्लेशाभावात् नारकाणां नाभिनवप्रभूततरपापोपचयः, यद्येवं तर्हि सम्मोहो महोपकारी, तथाहि-सम्मोहवशान्न परत्रातीव संक्लेशः, तीवेदनाभावतश्च प्राग्वद्धपापकर्मपरिक्षयः, सम्मोहश्च हिंस्रब्यापारादुपजायते, ततो हिंसका महोपकारिण इति सिमस्मत्समीहितं, तदयुक्तस्, हिंसकानां परपीडोत्पादनतः क्लिष्टकर्मवन्धप्रसक्तेः, न खलु पापस्य परपीडामतिरिच्यान्यन्निवन्धनमीक्षामहे, यदि स्वात्तर्हि मुक्तानामपि पापबन्धप्रसङ्गः, तेषामाहंसकत्वात् , ततः कथमिव सचेतनो मनसाऽपि परं व्यापादयितुमुत्सहते ? इत्यलं पापचेतोभिः सह प्रसङ्गेन । तथा 'जयति जगत्पितामहः' इति (ग्रन्थानं ५३७) इह जगच्छब्देन सकलसत्त्वपरिग्रहः, ततश्च जगतां-सकलसत्त्वानां नरकादिकुगतिविनिपातभयापायरक्ष&णात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिखरूपो धर्मः, स हि दुर्गती प्रयततो जन्तून् रक्षति शुभे च निःश्रेय सादौ स्थाने स्थापयति, तथा चोक्तं निरुक्तिशास्त्रवेदिभिः- "दुर्गतिप्रसृतान् जन्तून् , यस्माद्धारयते ततः। धत्ते चैतान MIशुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥" ततः सकलस्थापि प्राणिगणस्य पितृतुल्यः, तस्यापि च पिता भगवान् ,अर्थतः तेन प्रणीतत्वात् , ततो भगवान् जगत्पितामहः, जयतीति पुनः क्रियाभिधानं स्तवाधिकाराददुष्टम् , उक्तं च-"सज्झायझाण१ खाध्यागण्यानतपऔषधेषु उपदेशरस्तुतिप्रदानेषु । सङ्कलोत्कीर्तनेषु च न भवन्ति पुनर कोषातु ॥ १॥ [१] SAREaramwlational ~ 32 ~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy