SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................. मूलं [२५]/गाथा ||६०...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पू.२५ प्रत सुत्रांक [२५] दीप श्रीमलय-1 ततः सन्तमसन्तं प्रतिपद्यते असन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यारष्टेमतिश्रुते। इतश्च ते मि- सम्यग्मिगिरीयाध्याऐरज्ञाने, भवहेतुत्वात् , तथाहि-मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके, ध्यादृशोनन्दीवृत्तिः ततो दीर्घतरसंसारपथप्रवर्तिनी। तथा यदृच्छोपलम्भादुन्मत्तकविकल्पवत् , यथा हि उन्मत्तकविकल्पा वस्त्वनपे॥१४॥ श्यैव यथाकथञ्चित् प्रवर्त्तन्ते, यद्यपि च ते कचिद्यथावस्थितवस्तुसंवादिनस्तथाऽपि सम्यग्यथावस्थितवस्तुतत्त्वपर्यालो |चनाविरहेण प्रवर्त्तमानत्वात् परमार्थतोऽपारमार्थिकाः, तथा मिथ्यादृष्टीनां मतिश्रुते यथावस्थितं वस्त्वविचार्यैव प्रयजाते, ततो यद्यपि च ते कचिद्रसोऽयं स्पर्शोऽयमित्याद्यवधारणाध्यवसायाभावे संवादिनी तथापि न ते स्वाद्वादमु-श द्रापरिभावनातस्तथाप्रवृत्ते, किन्तु यथाकथञ्चिद्, अतस्ते अज्ञाने । तथा ज्ञानफलाभावात् , ज्ञानस्य हि फलं हेयस्य । दहानिः उपादेयस्य चोपादानं, न च संसारात्परं किञ्चिद्धेयमस्ति, न च मोक्षात्परं किश्चिदुपादेयं, ततो भवमोक्षावेका न्तेन हेयोपादेयो, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्तव्या, सैव च पर माथेतो ज्ञानस्य फलं, तथा चाह भगवानुमाखातिवाचक:-"ज्ञानस्य फलं विरति"रिति, सा च मियादृष्टेन विद्यते दाइति ज्ञानफलाभावादज्ञाने मियादृष्टेमतिश्रुते, तथा चामूनेवाज्ञानत्ये हेतून भाष्यकृदपि पठति-"सयसयविसे-14॥१४३।। सणाओ भवहेउजहिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छदिहिस्स अन्नाणं ॥१॥" इह मतिपूर्व श्रुतमि-| I १ सदसद्विशेषाभावात भावहेतुतो यहच्छोपलम्भात् । शानफलाभावात् मियाटेरज्ञानम् ॥१॥ अनक्रम [९४] ~289~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy