________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२६]/गाथा ||६१|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
अश्रुतनिश्रितेबुद्धिचतुष्कम्
सूत्रांक
[२६...]
सू. २६
गाथा
।त्युक्तं, ततो मतिज्ञानमेवाधिकृत्य शिष्यः प्रश्नयति
से किं तं आभिणिबोहिअनाणं?, आभिणिबोहियनाणं दुविहं पन्नतं, तंजहा-सुयनिस्सियं च अस्सुयनिस्सि च ॥ से किं ते असुअनिस्सिअं?, असुअनिस्सिअं चउव्विहं पन्नत्तं, तंजहा-उप्पत्तिआ १ वेणइआ २ कम्मया ३ परिणामिआ ४ । बुद्धी चउठिवहा वुत्ता, पंचमा नोवलब्भइ ॥ ६१॥ (सू० २६) 'से कि तमित्यादि, अथ किं तदाभिनिवोधिकज्ञानं?, सूरिराह-आभिनिवोधिकज्ञानं द्विविध प्रज्ञप्तं, तद्यथाश्रुतनिश्रितं च अश्रुतनिश्रितं च,तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्या लोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तत् श्रुतनिश्रितम्-अवग्रहादि, यत्पुमः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शि मतिज्ञानमुपजायते तत् अश्रुतनिश्रितमौत्पत्तिक्यादि, तथा चाह भाष्यकृत्-"पुचं सुअपरिकम्मियमइस्स जं संपयं सुयाईयं । तन्निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं ॥१॥" आह-औत्पत्तिक्यादिकमप्यवग्रहादिरूपमेय तत्कोऽनयोर्विशेषः?, उच्यते, अवग्रहादिरूपमेव, परं शास्त्रानुसारमन्तरेणोत्पद्यते इति भेदेनोपन्यस्तं ॥ तत्राल्पतरवक्तव्यत्वात् प्रथममश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह-से किं तमित्यादि, अथ किं तत् अश्रुत१ पूर्व श्रुतपरिकॉर्मतमतेसाम्प्रतं श्रुतातीतम् । तत् निश्रितमितरत्पुनरनिनितं मतिमतुल्क तत् ॥ १॥
||६||
दीप अनुक्रम [९५]
MERImanand
| आभिनिबोधिकज्ञानस्य कथनं, बुद्धेः औत्पातिकी आदि चत्वार: भेदा:
~290~