SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [२४]/गाथा ||६०...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [२४] दीप भाषा मेयइंदियविभागा । वागक्खरमूवेयरमेया भेओ मइसुयाणं ॥१॥" यथा च मतिश्रुतयोः कार्यकारणभावात् मिथो भेदः तथा सम्यग्दर्शनमियादर्शनपरिग्रहभेदात् खरूपतोऽपि तयोः प्रत्येकं भेदः, तथा चाह अविसेसिआ मई मइनाणं च मइअन्नाणं च, विसेसिआ सम्मदिहिस्स मई मइनाणं मिच्छदिट्रिस्स मई मइअन्नाणं, अविसेसिअं सुयं सुयनाणं च सुयअन्नाणं च, विसेसि सुयं सम्मदिट्रिस्स सुयं सुअनाणं, मिच्छद्दिट्रिस्स सुअं सुयअन्नाणं । (सू. २५) खामिना अविशेपिता-खामिविशेषपरिग्रहमन्तरेण विवक्ष्यमाणा मतिर्मतिज्ञानं मस्यज्ञानं चोच्यते, सामान्येनोभयत्रापि मतिशब्दप्रवृत्तेः, विशेषिता-स्वामिना विशेष्यमाणा सम्यग्दृष्टर्मतिर्मतिज्ञानमुच्यते, तस्या यथावस्थितार्थग्राहकत्वात् , मिथ्यारष्टेमतिर्मत्यज्ञानं, तस्य एकान्तावलम्बितया यथावस्थितार्धग्रहणाभावात् , एवं श्रुतसूत्रमपि व्याख्येयं । आह-मिथ्यादृष्टेरपि मतिश्रुते सम्यग्दृष्टेरिव तदावरणक्षयोपशमसमुद्भवे सम्यगदृष्टेरिव च पृथुवुभोदरायाकारं घटादिकं च संविदाते तत्कथं मिथ्यादृष्टेरज्ञाने ?, उच्यते, सदसद्विवेकपरिज्ञानाभावात् , तथाहि-मिथ्या-15 दृष्टिः सर्वमप्येकान्तपुरस्परं प्रतिपद्यते, न भगवदुक्तस्याद्वादनीया, ततो घट एवायमिति यदा ब्रूते तदा तस्मिन् घटे घटपर्यायव्यतिरेकेण शेषान् सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घट एवायमित्येकान्तेनावधारणानुपपत्तेः, घटः सन्नेवेति च ब्रुवाणः पररूपेण नास्तित्वस्थानभ्युपगमात् पररूपतामसतीमपि तत्र प्रतिपद्यते, अनुक्रम [९३] १३ | मति तथा श्रुतज्ञानस्य ज्ञान एवं अज्ञानं प्ररुप्यते ~288~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy