SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................... मूलं [२०]/गाथा ||५८...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [२०] MAA दीप अनुक्रम [८६] सङ्ख्यगुणाः, लिङ्गद्वारे-गृहिलिङ्गसिद्धाः सर्व स्तोकाः तेभ्योऽपयलिसिद्धा असङ्खये यगुणाः तेभ्योऽपि खलिङ्ग-1 योऽपन्योलमासद्धा असङ्ख्य यगुणाः तभ्याज खलिङ्ग सिद्धानामसिद्धा असङ्ख्येयगुणाः, उक्तं च-"गिहिअन्नसलिंगेहिं सिद्धा थोवा दुवे असंखगुणा" चारित्रद्वारे-सर्वस्तोकाश्छे-पाल्पबहवं सादोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः तेभ्यः सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धा असअधेयगुणाः, सामायिकरहितं च छेदोपस्थापन भग्नचारित्रस्यावगन्तव्यं, तेभ्योऽपि सामायिकच्छेदोपस्थापनसूक्ष्मसम्प-1 राययथाख्यातचारित्रसिद्धाः सत्येवगुणाः तेभ्योऽपि सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ग्येयगुणाः, Bउक्तं च-"थोवा परिहारचऊ पंचग संखा असंख छेयतिगं। छेयचउकं संखे सामाइयतिगं च संखगुणं ॥१॥" बुद्धद्वारे सर्वस्तोकाः खयम्बुद्धसिद्धाः, तेभ्यः प्रत्येकबुद्धसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धीबोधितसिद्धाः सङ्ख्येयगुणाः लातेभ्योऽपि बुद्धबोधितसिद्धाः सङ्ख्येयगुणाः, ज्ञानद्वारे-मतिश्रुतमनःपर्यायज्ञानिनःसिद्धाः सर्वतो का तेभ्यो मतिश्रुतज्ञा निसिद्धाः सङ्ग्येयगुणाः तेभ्योऽपि मतिश्रुतावधिमनःपर्यवज्ञानिसिद्धा असोयगुणाः तेभ्योऽपि मतिश्रुतावधिज्ञानिसिद्धाः सोयगुणाः, उक्तं च-"मणपज्जवनाणतिगे दुगे चउके मणस्त नागस्त । थोवा संख असंखा ओहितिगे ढुति हा हान्यखलिगः सिद्धाः खोका ये असंध्ययुगाः। २खोकार परिहारचतुम्के पक्ष के संपामाः अषागारनिके पिच के संपणा. सामाविक INत्रिकेप संश्ययाः॥१॥मनापशवानपिके रिकेत मनःपर्यायानसोपनासंगाअरवित्रिक भवन्ति संबोयाः ॥१॥ SERIALond P armarary.org ~256~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy