SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [२०]/गाथा ||५८...|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सुत्रांक [२०] दीप श्रीमलय-1 सवधेयगुणाः, ततोऽपि सौधर्मदेवीभ्योऽनन्तरागताः सिद्धाः सञ्जयेयगुणाः, तेभ्योऽपि ईशानदेवेभ्योऽप्यनन्तरा-1| परम्परगिरीया गताः सिद्धाः सहयेयगुणाः, तेभ्योऽपि सौधर्मदेवेभ्योऽप्यनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, उक्तं च-"नरग-रासिद्धकेवलं नन्दीवृत्तिः चउत्थापुढवी तचा दोचा तरू पुढवि आऊ । भवणवइदेवि देवा एवं वणजोइसाणपि ॥ १॥ मणुई मणुस्स ॥१२६॥ नारयपढमा तह तिरिक्खिणीयतिरिया य । देवा अणुत्तराई सबेवि सणंकुमारंता ॥२॥ ईसाणदेवि सोहम्मदेवि ईसा णदेव सोहम्मा । सवेवि जहाकमसो अणंतरायाउ संखगुणा ॥३॥ गतं गतिद्वारं, सम्प्रति वेदद्वारं-अत्र सर्व-| स्तोका नपुंसकसिद्धाः, तेभ्यः स्त्रीसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि पुरुषसिद्धाः सङ्ख्येयगुणाः, उक्तं च-"थोवा नपुंस इत्थी संखा संखगुणा तओ पुरिसा।" तीर्थद्वारे--सर्यस्तोकाः तीर्थकरीसिद्धाः ततः तीर्थकरीतीर्थे प्रत्येकबुद्ध(सिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धाः सयेयगुणाः तेभ्योऽपि तीर्थकरीतीर्थे एवातीर्थकरसिद्धाः सङ्खयेयगुणाः तेभ्यः तीर्थकरसिद्धा अनन्तगुणाः तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकवुद्धसिद्धाः सङ्खयेयगुणाः तेभ्योऽपि तीर्थकरतीर्थ एव साध्वीसिद्धाः सङ्खयेयगुणाः तेभ्योऽपि तीर्थकरतीर्थ एवातीर्थकरसिद्धाः २३ ॥१२६॥ नरकातु पृथिव्याः तृतीयाका द्वितीयायाः तरोः पृथ्व्या अभ्यः । भवनपतिदेवी देवेभ्यः एनन्तरज्योतिष्फेभ्यः ॥१॥ मानुपीमनुजप्रथमनरकेभ्यः | तथा विरधी गलियरपथ । देवा अनुत्तराद्याः सर्वेऽपि सनत्कुमारान्ताः ॥२॥ ईशानदेयी साधर्मदेवीशानसौधर्मदेवाः । सर्वेऽपि यथाक्रम अनन्तरागताः अनुक्रम [८६] 51 संख्येयगुणाः॥२॥२तोका नपुंसका लिया संख्यगुणाः संख्यगुणासातः पुरुषाः । ~255~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy