SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२०] दीप अनुक्रम [८६] श्रीमलय मिरीया नन्दीवृत्तिः ॥१२७॥ Je Eticatur “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूल [२०] / गाथा || ५८...|| मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [४४ ], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः संखेजा ॥ १ ॥ " अवगाहनाद्वारे - सर्वस्तोका द्विहस्तप्रमाणजघन्यावगाहनासिद्धाः तेभ्यो धनुः पृथक्त्वाभ्यधिकपञ्चधनुः| शतप्रमाणोत्कृष्टावगाहनासिद्धा असङ्ख्येयगुणाः ततो मध्यमावगाहनासिद्धा असङ्ख्येयगुणाः, उक्तं च "ओगाहणा जहन्ना थोवा उक्कोसिया असंखगुणा । तत्तोवि असंखगुणा नायवा मज्झिमाएवि ॥ १ ॥" अत्रैव सिद्धप्राभृतटीकाकारोपदर्शितो विशेष उपदर्श्यते - सर्वस्वोकाः सप्तहस्तप्रमांणावगाहनासिद्धाः तेभ्यः पञ्चधनुः शतप्रमाणावगाहनासिद्धाः सङ्ख्यगुणाः ततो न्यूनपञ्चधनुः शतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि सातिरेकसप्तहस्तप्रमाणाव गाहनासिद्धा विशेषाधिकाः, उत्कृष्टद्वारे- सर्वस्तोकाः अप्रतिपतितसिद्धाः तेभ्यः सङ्ख्ये य कालप्रतिपतितसिद्धा असोयगुणाः तेभ्योऽप्यसत्येय कालप्रतिपतितसिद्धाः सङ्ख्येयगुणाः तेभ्योऽप्यनन्तकालप्रतिपतितसिद्धा असङ्ख्येयगुणाः, उक्तं च - " अप्प डिवाइयसिद्धा संखासंखाणंतकाला य। थोव असंखेजगुणा संखेज्जगुणा असंखेज (ख) गुणा ॥ १ ॥ " अन्तरद्वारे - सर्वस्तोकाः षण्मासान्तरसिद्धाः तत एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः ततो द्विसमयान्तरसिद्धाः सङ्ख्येयगुणाः ततोऽपि त्रिसमयान्तरसिद्धाः सङ्ख्येयगुणाः एवं तावद्वाच्यं यावद्यवमध्यं, ततः सङ्ख्येयगुणहीनास्तावद्व|क्तव्या यावदेकसमय हीनपण्मासान्तरसिद्धेभ्यः पण्मासान्तरसिद्धाः सङ्ख्येयगुणहीनाः, अनुसमयद्वारे सर्व स्तोकाः अ १] अवगाहनायां अन्यायां स्तोका उत्कृष्टधर्मा असंख्यगुणाः । ततोऽप्यसंख्यगुणा हातव्या मध्यमायामपि ॥ १ ॥ २ अप्रतिपतितसिद्धाः संख्यायातका ला। स्टोका असंख्यगुणाः संख्यगुणाः असंख्येयगुणाः ॥ १ ॥ For Pasta Use Only ~ 257 ~ सिद्धानामल्पबहुत्वं सू. ३० १५ २० ॥१२७॥ wbrary.org
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy