SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [२०]/गाथा ||५८...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक CROCOCCROS शलभेजा ?, गोअमा!, णो इणटे समटे, अंतकिरियं पुण करेजा । धूमप्पभापुढविनेरइए णं पुच्छा, गोमा ! नो इणद्वेका अनन्तरसमढे, विरई पुण लभेजा, तमापुढविपुच्छा, गोयमा ! नो इणढे समढे, विरयाविरई लभेजा, अहे सत्तमाए सिद्धकेवलपुच्छा, गोयमा ! नो इणद्वे समढे, संमत्तं पुण लभेजा । असुरकुमाराणं पुच्छा, गोयमा ! नो इणटे समढे, अंतकि-1& ज्ञानम् |रियं पुणो करेजा, एवं निरंतरं जाव आउक्काइया, तेउकाइए गं भंते ! तेउकाइएहितो अणंतरं उबट्टित्ता तित्ययरत्तं लभेजा ?, गोयमा! नो इणट्टे समठे, केवलिपन्नत्तं धम्मं लभेजा सवणयाए, एवं वाउकाइएवि, वणस्सइकाइए णं पुच्छा, गोअमा! नो इणढे समढे, अंतकिरियं पुण करेजा। वेइंदियतेइंदियचउरिदियाणं पुच्छा, गोअमा! नो इणढे समटे, मणपज्जवनाणं पुण उप्पाडेजा। पंचिंदियतिरिक्खजोणियमणुस्सवाणमंतरजोइसिएसु पुच्छा,गोयमा! नो इणढे समट्टे, अंतकिरियं पुण करेज्जा । सोहम्मगदेवे णं भंते ! अणंतरं चइत्ता तित्थयरत्तं लभेजा?, गोअमा! अत्गइए। [२०] दीप अनुक्रम [८६] लनेत ?, गौतम ! नेयोऽर्थः समर्थः, अन्तक्रियां पुनः कुर्यात् , धूमप्रभापृथ्वीनैरविके पृच्छा, गौतन ! नेषोऽर्थः समर्थः, विरतिं पुनले नेत, तमःप्रभावीपृच्छा, | गौतम ! नेषोऽर्थः समर्थः, विरत विरतिं लभेत, अधः सप्तम्यां पृच्छा, गौतम ! नैषोऽथः समर्थः, सम्यक्त्वं पुनर्लमेत । असुरकुमाराणां पृथ्छा, गौतम! नेपोऽधः समर्थः, अन्तनियां पुनः कुर्यात् , एवं निरन्तरं यावद कायाः, तेजस्काविको भदन्त 1 तेजस्कायादनन्तरमुहत्य दीर्थकरत्वं समेत?, गौतम ! नेयोऽर्षः समर्थः, केवलि प्रज्ञातं धर्म समेत प्रयणतया, एवं वायुकाबिकेऽपि, बनस्पति कायेऽपि पृच्छा, गौतम ! नैपोऽयः समर्थः, अन्तकियां पुनः कुर्यात् । द्वीन्द्रियत्रोन्द्रियचतुरन्द्रियाणां पृष्छा, गौतम! नषोऽर्थः समर्थः, मनःपर्यवज्ञान पुनपत्रादयेत् । पञ्चेन्द्रियातिर्यग्यो निकमनुष्यज्यन्तरज्योनिष्केषु पृच्छा, गौतम । नेपोऽर्थः समर्थः, अन्तकियो पुनः कुर्यात् । सीधर्मदेवो भदन्त ! अनन्तरं च्युत्या तीर्थकरत्वं लभेत!, गौतम ! अस्लेकको ~234~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy