SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................... मूलं [२०]/गाथा ||५८...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [२०] श्रीमलयनरकगतेः तिसृभ्यो नरकपृथिवीभ्यो, न शेषेभ्यः, देवगतेवैमानिकदेवनिकायेभ्यो, न शेषनिकायेभ्यः, तथा चाह भग-1 अनन्तरगिरीया वानार्यश्यामः-"रयणप्पभापुढविनेरइया णं भंते !रयणप्पभापुढविनेरइएहितो अणंतरं उघट्टित्ता तित्थयरत्तं लभेजा, सिद्धकेवलनन्दीवृत्तिः गोयमा! अत्थेगइए लभेजा अत्थेगइए नो लभेजा, से केणटेणं भंते! एवं वुच्चइ अत्धेगइए लभेजा अत्थेगइए नो ज्ञानम् ॥११५॥ लालभेजा ?, गोअमा! जस्स रयणप्पभापुढविनेरइस्स तित्थयरनामगोत्ताई कम्माई बद्धाई पुढाई कडाई निबद्धाई अभिनिचट्टाई अभिसमन्नागयाई उइन्नाई नो उवसंताई भवंति से णं रयणप्पभापुढविनेरइए रयणप्पभापुढविनेरइएहिंतो उच्चट्टित्ता तित्थयरत्तं लभेजा, जस्स णं रयणप्पभापुढविनेरइयस्स तित्थयरनामगोत्ताई कम्माई नो बद्धाई|१५ जाव नो उइन्नाई उवसंताई भवंति से णं रयणप्पहापुढविनेरइए रयणप्पभापुढविनेरइएहिंतो उचट्टित्ता तित्थयरत्तं नोकरी लभेजा, से एएणडेणं गोयमा! एवं बुचइ-अत्धेगइए लभेजा अत्थेगइए नोलभेजा। एवं जाब वालुयप्पभापुढविनेरइएहितो तित्थयरतं लभेज्जा । पंकप्पभापुढविनेरइया णं भंते ! पंकप्पभापुढविनेरएहिंतो अणंतरं उबट्टित्ता तित्थयरतं दीप अनुक्रम [८६] ।॥११५॥ परमप्रभापृथ्वीनरविको भवन्त ! रजप्रेमापृथ्वीनारकत्वादनन्तरं उदृत्य तीर्थंकरस्वं उमेत !, गौतम ! मस्त्येकको उमेत अस्येकको न लभेत, अथ केनार्थन भदन्त । एवमुच्यते-अखेकको समेत अस्पेकको न समेत ,गीतम! यस्य रत्नप्रभापृथ्वीनर विकस तीर्थकरनामगोत्रकर्म पद स्पई कृतं निबद्धं अभिनित अभिसमन्दागतं उदीर्ण नोपशान्तं भवति । रजप्रभाथ्वीनरविको रमप्रमापृथ्वीनारकलादत्य तीर्थकरत्वं लभते. बस्य रमप्रभापृथ्वीनारका तीर्थकरनामगोत्र कर्म न बर्ष यावनोदीर्ण उपशान्तं भवति स रमप्रभाधीनारको रसप्रभापृथ्वीनारकत्वादुहृत्य तीर्थकरत्वं नो लमेत, तदेतेनान गौतम । एवमुच्यते-अस्लेकको समेत अस्लेकको नो समेत । एवं यावद्वालकाप्रभापृथ्वीनरमिकत्वात्तीर्थकरत्वं हमेत, पकप्रभाथ्वीनरविको भदन्त ! पप्रभापृथ्वीनारकत्वादनन्तरं उद्धृत्य तीर्थकरत्वं ~233~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy