SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं २०]/गाथा ||५८...|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: 981 प्रत सूत्रांक 29- [२०] प्राप्यन्ते, न शेषासु गतिषु, पाश्चात्समनन्तरं भवमधिकृत्य पुनः सामान्यतश्चतसृभ्योऽपि मतिभ्य आगताः सिध्यन्ति, अनन्तरविशेषचिन्तायां पुनश्चतसृभ्यो नरकपृथिवीभ्यो, न शेषाभ्यः, तिर्यग्गतेः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः, सिद्धकेवलमनुष्यगतेः स्त्रीभ्यः पुरुषेभ्यो वा, देवगतेश्चतुभ्यो देवनिकायेभ्यः, तथा चाह भगवानार्यश्यामः-"नेरेइया णं भंते ! अ- 1 ज्ञानम् गंतरागया अंतकिरियं करेंति परंपरागया अंतकिरिशंकरति ?, गोअमा! अणंतरागयाचि अंतकिरिअं करेंसि परंपरागयायि अंतकिरियं करेंति, एवं रयणप्पभापुढविनेरइयावि जाव पंकप्पभापुढविनेरइया, धूमप्पभापुढविनेरइयाणं पुच्छा, गोयमा नो अणंतरागया अंतकिरिअंकाति, परंपरागया अंतकिरियं करेंति, एवं जाव अहे सत्तमपुढविनेरइया। असुरकुमारा जाप थणियकुमारा, पुढविआउवणस्सइकाइया अणंतरागयावि अंतकिरियं करेंति परंपरागयावि अंतकिरियं करेंति, तेउवाउबेइंदियतेइंदियचउरिंदिया नो अणंतरागया अंतकिरियं करेंति परंपरागया अंतकिरियं करेंति, सेसा अणंतरागयावि अंतकिरियं करेंति परंपरागयाचि," तीर्थकृतः पुनर्देवगतेनरकगतेाऽनन्तरागताः सिध्यन्ति, न शेषगतेः, तत्रापि दीप अनुक्रम [८६] REC%AR १ नैरविका भदन्त ! अनन्तरागता अन्तकियां कुर्वन्ति परम्परागता अन्तकियां कुर्वन्ति ।, गौतम | अनन्तरागता भपि अन्तकियां कुर्वन्ति पराम्परागता | अपि अन्तकियां कुर्वन्ति, एवं रमप्रभापृथ्वीनरयिका अपि यावत्पप्रभावथ्वीनर विकाः, धूमप्रभागृथ्वी नरयिकाणां पृच्छ, गीतम! नानन्तरायता अन्तकिया कुर्वन्ति परम्परागता अन्तकियां कुर्वन्ति, एवं यावदक्षः सप्तमपृथ्वीनरयिकाः । असुरकुमारा बावस्तनितकुमारा: पृथ्व्यबनस्पतिहायिका अनन्तरागता अपि अन्तक्रिया कुर्वन्ति परम्परागता अपि अन्तकियों कुर्वन्ति, गोवायुद्धौन्दियत्रीन्द्रिक्चतुरिन्द्रिया मी अनन्तरागता अन्तक्कियां कुर्वन्ति, शेषा अनन्तरागता भपि अन्तक्रियां कुर्वन्ति परम्परागता अपि । ~232~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy