SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं २०]/गाथा ||५८...|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: सिद्ध प्रत सुत्रांक [२०] केवलम् CREASE - - दीप श्रीमलथ-18र्यन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत् , वर्द्धमानखामी तु भगवान् दुष्पमसुपमारकपर्यन्तेषु एको-11 गिरीया ननवतिपक्षेषु शेषेषु मुक्तिसौधमध्यमध्यास्त, तथा चोक्तम्-"सेमणे भगवं महावीरे तीसं वासाई अगारवासमझे नन्दीवृत्तिः वसित्ता साइरेगाई दुवालस संबच्छराइं छउमत्यपरियागं पाउणित्ता बायालीसं वासाई सामनपरियागं पाउणित्ता ॥११४॥ बावत्तरि वासाणि सवाउयं पालइत्ता खीणे वेयणिजआउयनामगोए दूसमसुसमाए बहुविइकताए तिहिं वासेहिं| अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए जाव सबदुक्खप्पहीणे"। उत्सपिण्यामपि च प्रथमतीर्थकरो दुष्पमसुषमायामेकोननषतिपक्षेषु व्यतिक्रान्तेषु जायते, यतो भगवर्द्धमानखामिसिद्धिगमनस्य भविष्यन्महापद्मतीर्थकरोत्पादस्य चान्तरं चतुरशीतिवर्षसहस्राणि सप्त वर्षाणि पञ्च (च) मासाः पठ्यन्ते, तथा चोक्तम्-'चुलसीदवाससहस्सा वासा सत्तेव पंच मासा य । वीरमहापउमाणं अंतरमेयं जिणुद्दिटुं ॥१॥" तत उत्सपिण्यामपि प्रथमतीर्थङ्करो यथोक्तका|लमान एव जायते, तथा उत्सर्पिण्यां चतुर्विंशतितमः तीर्थकरः सुषमदुष्पमायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु | |जन्मासादयति, एकोननवतिपक्षाधिकचतुरशीतिपूर्वलक्षातिक्रमे च सिध्यति, तत उत्सर्पिण्यामवसर्पिण्यां वा दुष्पदूमिसुपमासुपमदुष्पमयोरेव तीर्थकृतां जन्म निर्वाणं चेति २ । गतिद्वारे प्रत्युत्पन्ननयमधिकृत्य मनुष्यगतावेव सिध्यन्तः। 8 श्रमणो भगवान महावीरः त्रिशतं वाम अगारवासमध्ये उषिता सातिरेकाणि द्वादश रोबराणि उपाय पालविवा चत्वारिंशतं याणि धामण्य ॥११॥ पया बालविवा द्वासप्तति वागि सच युः पालयित्वा क्षोणे वेदनीवायुनामगोश्वे दुप्पमपनायां बहुव्यतिकान्तावां निपु वर्षेषु अर्थनममु मासेषु शेषेषु पापायां | मध्यमायो यावत् सर्वदुःखहीणः । चतुरशीतिवर्षसहस्राणि वर्षानि सप्तैव पत्रा मामात्र । वीरमहापापोरन्तरमेसन जिनोरिथम् ॥१॥ अनुक्रम SEXRROCED [८६] ~231~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy