SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [२०]/गाथा ||५८...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक HAMARCH [२०] दीप अनुक्रम [८६] लोके पाण्डुकवनादौ अधोलोके अधोलौकिकेषु ग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे, तत्रापि निर्व्याघातेन पञ्चदशसु कहार्मभूमिघु, व्याघातेन समुद्रनदीवर्षधरपर्वतादावपि, व्याघातो नाम संहरणं, उक्तं च-"दीवसमुद्देहाइजएसु वाघाय खेतओ सिद्धा। निवाघाएण पुणो पनरसK कम्मभूमीसुं॥१॥" तीर्थकृतः पुनरधोलोके तिर्यग्लोके वा, तत्रा धोलोकेऽधोलौकिकेषु ग्रामेषु तिर्यग्लोके पञ्चदशसु कर्मभूमिषु, न शेषेषु स्थानेषु, शेपेषु हि स्थानेषु संहरणतः संसम्भवन्ति, न च भगवतां संहरणसम्भवः १ तथा काले-कालद्वारेऽवसर्पिण्यां जन्म चरमशरीरिणां नियमतः तृती यचतुर्थारकयोः, सिद्धिगमनं तु केपाञ्चित् पञ्चमेऽप्यरके यथा जम्बूखामिनः, उत्सर्णिपण्यां जन्म चरमशरीरिणां दुष्षमादिषु द्वितीयतृतीयचतुर्थारकेषु, सिद्धिगमनं तु तृतीयचतुर्थयोरेव, उक्तं च-"दोसुवि समासु जाया सिझंतोसप्पिणीऍ कालतिगे । तीसु य जाया उस्सप्पिणी' सिझंति कालदुगे ॥१॥" महाविदेहेषु पुनः कालः सर्वदैव सुषमदुष्षमाप्रतिरूपः, ततस्तद्वक्तव्यताभणनेनैव तत्र वक्तव्यता भणिता द्रष्टव्या, संहरणमधिकृत्य पुनरुत्सर्पिण्यामवसर्पिण्यां च षट्खप्यरकेषु सिध्यन्तो द्रष्टच्याः, तीर्थकृतां पुनरवसर्पिण्यामुत्सपिण्यां च जन्म सिद्धिगमनं च सुषमदुष्षमादुष्पमसुषमारूपयोरेवारकयोवेदितव्यं, न शेषेवरकेपु, तथाहि-भगवान् ऋषभखामी सुषमदुष्पमारकप १ौपसमुषु सिद्धा अतृतीयेषु व्यापाते क्षेत्रतः । निर्वाधातेन पुनः पञ्चदश तु कर्मभूमिषु ॥१॥ २ मोरपि समयो गताः सिध्यन्त्युत्सर्पिण्या | कालत्रिके । बिराघु च जाता अवसापिण्यां सिध्यन्ति कालद्विके ॥३॥ -CA ~230~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy