SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [१९]/गाथा ||५८...|| .... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सुत्राक [१९]] वलनाणं च अयोगिभवत्थकेवलनाणं च । से कितं सजोगिभवत्थकेवलनाणं?, सयोगिभवत्थकेवलनाणं दुविहं पण्णतं, तंजहा-पढमसमयसयोगिभवत्थकेवलनाणं च अपढमसमयसजोगिभवत्थकेवलनाणं च, अहवा चरमसमयसयोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणं च, से तं सजोगीभवत्थकेवलनाणं। से किं तं अयोगिभवत्थकेवलनाणं?, अयोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा-पढमसमयअयोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च अहवा चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमयअजोगिभवत्थकेवलनाणं च, से तं अजोगिभवत्थकेवलनाणं । (सू. १९) अथ किं तत्केवलज्ञानं ?, सूरिराह-केवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-भवस्थ केवलज्ञानं च सिद्धकेवलज्ञानं च, भवन्ति कर्मयशवर्तिनः प्राणिनोऽस्मिन्निति भयो-नारकादिजन्म, तत्रेह भवो मनुष्यभव एव ग्रायोऽन्यत्र केवलोत्पादाभावात् , भवे तिष्ठन्तीति भवस्थाः 'स्थादिभ्यः क' इति कः प्रत्ययः, तस्य केवलज्ञानं, चशब्दः खगतानेकभेदसूचकः तथा 'पिधू संराद्धी' सिध्यति स्म सिद्धः-यो येन गुणेन परिनिष्ठितो न पुनः साधनीयः स सिद्ध उच्यते, यथा सिद्ध ओदनः, स च कर्मसिद्धादिभेदादनेकविधः, उक्तं च-"कम्मे सिप्पे य विजाए, कर्मणि शिल्ये च विद्यायां, मन्ने योगे चागमे । अर्थे यात्रायामभिप्राये तपसि कर्मक्षय इति ॥१॥ दीप अनक्रम [८५] REaratealDSena ~ 226~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy