SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [१९]/गाथा ||५८...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: सयोग्ययोगिकेवलम् प्रत सुत्राक [१९] दीप भीमलय- मते जोगे अ आगमे । अत्थजचाअभिप्पाए, तवे कम्मखए इअ ॥१॥" अत्र कर्मक्षयसिद्धेनाधिकारोऽन्यस्य गिरीया केवलज्ञानासम्भवाद् , अथवा सितं-बद्धं ध्मातं-भस्मीकृतमष्टप्रकारं कर्म येन स सिद्धः पृषोदरादय इति रूपसिद्धिः, नन्दातसकलकर्मविनिर्मुक्तो मुक्तावस्थामुपागत इत्यर्थः, तस्य केवलज्ञानं सिद्धकेवलज्ञानं, अत्रापि चशब्दः खगताने॥११२॥ कभेदसूचकः । अथ किं तद्भवस्थकेवलज्ञानं ?, भवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-सयोगिभवस्थकेवलज्ञानं च अयोगिभवस्थकेवलज्ञानं च, तत्र योजनं योगो-व्यापारः, उक्तं च-कायबाङ्मनःकर्म योगः ( तत्त्वा० अ० ६ सू०१), इह औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, औदारिकवैक्रियाहारकव्यापाराहतवागूद्रव्यसमूहसाचिव्याजीवब्यापारो वागयोगः, उक्तं च-"अहंवा तणुजोगाहियवयदवसमूहजीववावारो।सो वय-| जोगो भन्नइ वाया निसिरिजए तेणं ॥१॥" तथा औदारिकवैक्रियाहारकशरीरव्यापाराहतमनोद्रव्यसाचिव्याजीव- व्यापारो मनोयोगः, उक्तं च-"तह तणुवावाराहियमणदवसमूहजीववावारो। सो मणजोगो भण्णइ मन्नइ नेयं जओ दातेणं ॥१॥" ततः सह योगेन वर्तन्ते ये ते सयोगाः [योगाः]-मनोवाकायाः ते यथासम्भवमस्य विद्यन्ते इति सयोगी, सयोगी चासो भवस्थश्च सयोगिभवस्थस्तस्य केवलज्ञानं सयोगिभवस्थकेवलज्ञानं । तथा योगा अस्य विद्यन्ते इति योगी अथवा तनुयोगाहतवागाव्यसमूदजीवव्यापारः । स चाम्योगो भव्यते वाग् निसज्यते तेन ॥१॥ २ तथा तनुयोगावतमनोरयसहजीवव्यापारः । स मनो योगो भव्यते मनुते क्षेयं यतस्तेन ॥१॥ २० अनक्रम [८५] CROREA Jurasurary.org ~ 227~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy