SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................... मूल [१७]/गाथा ||५७...|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पाविद्याचारणाः प्रत सूत्रांक [१७] दीप अनुक्रम समुत्पन्नगमनागमनलब्ध्यतिशयाः ते विद्याचारणाः, जलाचारषास्तु रुचकवरद्वीपं यावद्गन्तुं समर्थाः विद्या- चारणा नन्दीश्वरं, तत्र जवाचारणा यत्र कुत्रापि गन्तुमिच्छवः तत्र रविकरानपि निश्रीकृत्य गच्छन्ति | विद्याचारणास्त्वेवमेव, जवाचारणश्च रुचकवरद्वीपं गच्छन्नेकेनैवोत्पातेन गच्छति, प्रतिनिवर्तमानस्त्वेकेनोत्पातेन | नन्दीश्वरमायाति द्वितीयेन खस्थानं, यदि पुनर्भरुशिखरं जिगमिषुस्तहि एकेनैवोत्पातेन पण्डकवनमधिरोहति, प्रतिनिवर्तमानस्तु प्रथमेनोत्पातेन नन्दनवनमागच्छति द्वितीयेन स्वस्थानमिति, जकाचारणो हि चारित्रातिशयप्रभा|वतो भवति ततो लब्ध्युपजीवने औत्सुक्यभावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना लब्धिरपहीयते ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां खस्थानमायाति, विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति द्वितीयेन तु नन्दीश्वरं, प्रतिनिवर्तमानस्त्वेकेनवोत्पातेन खस्थानमायाति, तथा मेरं गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति द्वितीयेन पण्डकवनं, प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन खस्थानमायाति, विद्याचारणो हि विद्यावशाद्भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनोत्पातेन स्वस्थानागमनमिति, उक्तं च-"अइसयचरणसमत्था जंघाविजाहि चारणा मणुओ । जंघाहि जाइ पढमो नीसं काउं रविकरेऽवि ॥१॥ एगुप्पाएण गओ रुयगवरंमि उ तओ पडिनियत्तो । बिइएणं नंदिस्सरमिदं तओ एइ तइएणं ॥२॥ पढमेण पंडगवर्ण बिहउप्पाएण नंदणं एइ । तइउप्पारण तओ इह जंघाचारणो एइ॥३॥ पढमेण [८१] पेट १३ ~ 216~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy