SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................... मूल [१७]/गाथा ||५७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत [१७] श्रीमलय-1 प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि ॥२॥" अत्र स इति अप्रमत्तयतिः 'मानसपर्याय'मिति मानसाः- आमपाँ गिरीया मनःसम्बन्धिनः पर्याया विषयो यस्य तन्मानसपर्याय, मनःपर्यायज्ञानमित्यर्थः, 'कोष्ठादिबुद्धिति अत्रादिशब्दात्प- पध्यादि नन्दीवृत्तिः दानुसारिवीजबुद्धिपरिग्रहः, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथा-कोष्ठबुद्धिः पदानुसारिणी॥१०६॥ बुद्धिः बीजबुद्धिश्च, तत्र कोष्ठ इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति, न किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्ठबुद्धिः, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपि तदवस्वमेव है श्रुतमवगाहते सा पदानुसारिणी, या पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः, सा च सर्वोत्तमा प्रकर्षप्राप्ता भगवतां गणभृतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशामात्मकं प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वोषधश्च चारणवैक्रियसौंषधाः तद्भावः चारणवैक्रियसर्वोषधता, तत्र चरण-गमनं तद्विद्यते येषां ते चारणा 'ज्योत्लादिभ्योऽण' इति मत्वर्थीयोऽण्प्रत्ययः, तत्र गमन-11 मन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्ट गमनमभिगृह्यते, अत एवाति ||१०६॥ शायने मत्वर्थीयो, यथा रूपवती कन्येत्यत्र, ततोऽयमर्थः-अतिशयचरणसमर्थाश्चारणाः, तथा चाह| भाध्यकृत् खभाष्यटीकायां-अतिशयचरणाचारणाः, अतिशयगमनादित्यर्थः, ते च द्विधा-जवाचारणा विद्याचारगाथ, तत्र ये चारित्रतपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशेषास्ते जहाचारणाः, ये पुनर्विबावशतः दीप 0 अनुक्रम [८१] SARERatunmainanimal Minasurary.orm ~215~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy