SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [१७]/गाथा ||५७...|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सुत्राक [१७]] रूपताऽऽपादनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च पोढा, तद्यथा-आहारपर्याप्तिः शरीरपर्याप्तिः इन्द्रियपर्याप्तिःप्राणा-12 पयोत्यपानपर्याप्तिःभाषापर्याप्तिःमनःपर्याप्तिश्चेति, तत्र यया वास्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्या- धिकारः तिः१,यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २, क्या धातुरूपतया परिणमितमाहारमिन्द्रियरूपत या परिणमयति सा इन्द्रियपर्याप्तिः ३, यया पुनरुच्छासप्रायोग्यवर्गणादलिकमादायोच्छ्रासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा उच्छासपर्याप्तिः४, यया तु भाषाप्रायोग्यवर्गणादलिक-6 मादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापसिः ५, यया पुनर्मनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्व्य च मुश्चति सा मनःपर्याप्तिः६, एताश्च यथाक्रममेकेन्द्रियाणां संझिवर्जानां द्वीन्द्रियादीनां संजिनां च चतुःपञ्चषट्सङ्ख्या भवन्ति, उत्पत्तिप्रथमसमय एव चैता यथायथं सर्वो अपि युगपनिष्पादयितुमार-2 भ्यन्ते क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्सिः ततः शरीरपर्याप्तिः तत इन्द्रियपयोप्तिरित्यादि, बाहा-4 रपयोतिथ प्रथमसमय एव निष्पद्यते, शेषास्तु प्रत्येकमन्तर्मुहर्तेन कालेन, अथाहारपयोंप्ति प्रथमसमय एव निष्पद्यते इति कथमवसीयते', उच्यते, इह भगवता आर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोद्देशक सूत्रमिदमपाठि-आहामारपजचीए अपजत्तए णं भंते । किं आहारए अणाहारए वा?, गोयमा! नो आहारए अणाहारए"ति, तत आहार- १२ दीप अनुक्रम [८१] १ आहारपर्याया अपर्याप्तो भदन्त । किमाहारकोऽनाहारको बा । गौतम ! नो बाद्वारकः बनाद्वारक: 1, For P OW ~ 212~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy