SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................... मूल [१७]/गाथा ||५७...|| ........... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पर्यास्य धिकार प्रत सुत्राक [१७]] श्रीमलय- पर्याप्त्या अपर्याप्सो विग्रहगतावेवोपपद्यते, नोपपात क्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारकनन्दीबृत्तिः दत्वात् , तत एकसामायिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽपि आहारपर्यात्या अपर्याप्सः स्यात् तत एवं सति व्याकरणसूत्रमित्थं पठेत्-'सिय आहारए सिय अणाहारए' यथा शरीरादिपर्याप्तिषु, सर्वासामपि च पर्याप्तीनां परिसमाप्सिकालोऽन्तर्मुहूर्तप्रमाणः । पर्याप्तयो विद्यन्ते येषां ते पर्याप्सा 'अनादिभ्य' इति मत्वर्थीयोजप्रत्ययः । ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलाः ते अपर्याप्साः, ते च द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव सन्तो नियन्ते न पुनः खयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्सकाः, तेऽपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव नियन्ते, नार्वाक्, यस्मादागामिभवायुर्ववा नियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रिसायपर्याप्तिपर्याप्सानामेव बध्यत इति, ये पुनः करणानि-शरी रेन्द्रियादीनि न तावन्निवर्तयन्ति अथ चावश्यं निर्वःयिष्यन्ति ते करणापर्यासकाः, इहोभयेषामप्यपर्याप्सानां प्रतिषेधः, उभयेषामपि विशिष्टचारित्रप्रतिपत्त्यसम्भवात् , तथा 'सम्मट्ठिी'त्ति सम्यक्-अविपरीता दृष्टिः-जिनप्रणीतवस्तुप्रतिपत्तियेषां ते सम्यग्रष्टयः, मिथ्या-विपरीता:॥१०॥ दरष्टियेषां ते मिथ्यारष्टयः, सम्यक् च मिथ्या च रष्टियेषां ते सम्यगमिध्यादृष्टयः, येषामेकस्मिन्नपि च वस्तुनि तत्पदोये वा मतिदौर्बल्यादिना एकान्तेन सम्यकपरिज्ञानमिथ्याज्ञानाभावतो न सम्यश्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः | २४ +ESCORTS दीप अनुक्रम [८१] ~213~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy