SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूल [१७]/गाथा ||५७...|| ............ मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: गिरीया प्रत श्रीमलय- नन्दीवृत्तिः ॥१०॥ सुत्राक [१७] परिपालयन्ति स्तोकस्नेहकषायतया च ते मृत्वा देवलोकमुपसर्पन्ति, उक्तं च-"अंतरदीवेसु नरा घणुसयअसिवा |सया ऊमुइया । पालंति मिहुणधम्म पलस्स असंखभागाउ ॥१॥ चउसट्ठी पिढिकरंडयाण मणुआण वेसिमाहारो। भत्तस्स चउत्थस्स य अणुसीति दिणाणि पालणया ॥२॥" इत्यादि, तिर्यञ्चोऽपि च तत्र व्याघसिंहसर्पादयो रौद्रभावरहिततया न परस्परं हिंस्यहिंसकभावे वर्तन्ते, तत एव तेऽपि देवलोकगामिनो भवन्ति, तेषु च द्वीपेषु शाल्यादीनि धान्यानि विलसात एव समुत्पद्यन्ते, परं न ते मनुष्यादीनां परिभोगाय जायन्ते, तेषु च द्वीपेषु देशमशकयूकामत्कुणादयः शरीरोपद्रवकारिणोऽनिष्टसूचकाश्च चन्द्रसूर्योपरागादयो न भवन्ति, भूमिरपि तत्र रेणुपङ्ककण्टकादिरहिता सकलदोपपरित्यक्ता सर्वत्र समतला रमणीया च वर्तत इति । तथा 'संखेजवासाउयत्ति सोयवर्षायुषः-पूर्वकोट्यादिजीविनः असमयेयवर्षायुषः-पल्पोपमादिजीविनः, तथा 'पजचग'त्ति पर्याप्ति:-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयात्, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन ये गृहीता आहारादिपुद्गलास्तेषां तथा अन्येषां च प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानामुपष्टम्भेन यः शक्तिविशेषो जीवस्थाहारादिपुदलानां खलरसादिरूपतया परिणमनहेतुर्यघोदरान्तर्गतानां पुद्ग लविशेषाणामवष्टम्भेनाहारपुबलखलरस दीप अनुक्रम [८१] अन्तरदीपेषु नरा धनुःशताष्ट कोरिटताः सदा मुदिताः । पातयन्ति मिथुरथम पवमासंबवभागायुषःचतुष्पष्टिः करण्यकानां मनुना वेशमाहाराबधक्कादेच्छेचा विदिनांध पाहब २॥ anditurary.com ~211~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy