SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [१७]/गाथा ||५७...|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सुत्राक [१७]] श्रीमलय-18| इति प्रकटार्थ अमनुष्याणामुत्पद्यते इति, 'अमनुष्याः' देवादयः तेषामुत्पद्यते ?, एवं भगवता गौतमेन प्रश्ने कृते || गिरीया सति परमार्हन्त्यमहिम्ना विराजमानखिलोकीपतिर्भगवान् वर्द्धमानखामी निर्वचनमभिधत्ते हे गौतम! सूत्रे दीर्घत्वं नन्दीवृत्तिः सेर्लोपः सम्बोधने हखो वेति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचनादवसेयम् , यथा भो वयस्सा ॥१०१॥ इत्यादौ, मनुष्याणामुत्पद्यते नामनुष्याणां, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात् , अत्राह-ननु गौतमोऽपि चतु ईशपूर्वधरः सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं च-"संखांतीतेऽवि भवे साहइ जं वा परो उ पुच्छेजा। न यणं अणाइसेसी वियाणई एस छउमत्थो॥१॥" कुततः किमर्थं पृच्छति?, उच्यते, शिष्यसम्प्रत्ययार्थ, तथाहि-तमर्थ स्खशिष्येभ्यः प्राप्य तेषां सम्प्रत्ययार्थं तत्समक्षं भूयोऽपि भगवन्तं पृच्छति, अथवा इत्थमेव सूत्ररचनाकल्पः, ततो न कश्चिदोष इति । पुनरपि गौतम आह-यदि मनुष्याणामुत्पद्यते तर्हि किं सम्मूछिममनुष्याणामुत्पद्यते किंवा गर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते ?, तत्र 'मूछो मोहसमुच्छ्राययोः' संमूर्छनं संमूर्छा भावे पञ् प्रत्ययः तेन निवृत्ताः सम्मूच्छिमाः, ते च वान्तादिसमुद्भवाः, तथा चोक्तं प्रज्ञापनायां-"कहिं णं भंते! संमुच्छिममणुस्सा संमुच्छंति?, गोअमा! अंतोमणुस्सखेते पणयालीसाए दीप अनुक्रम [८१] १०१॥ संख्यातीतानपि भवान् कथयति यं वा परः पृच्छेत् । न चानतिशासी विजानीते एष छमस्यः॥१॥२ भदन्त ! समूच्छिममनुष्याः संमूच्छन्ति !, दिगौतम ! अन्तर्मनुष्य क्षेत्रे पचचत्वारिंशति SAREarattinintamational ~205~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy