SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [१७]/गाथा ||५७...|| ....... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: . मनःपर्यव ज्ञानं प्रत स.१७ सुत्राक [१७] दीप अनुक्रम अपमत्तसंजयसम्मदिदिपजत्तगसंखेजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं नो पमत्तसंजयसम्मदिद्विपजत्तगसंखेजवासाउअकम्मभूमिअगम्भवकंतिअमणुरसाणं, जइ अपमत्तसंजयसम्मदिद्विपजत्तगसंखेजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं किं इड्डीपत्तअपमत्तसंजयसम्मदिद्विपजत्तगसंखेजवासाउअकम्मभूमिअगम्भवक्कंतिअमणुस्साणं अणिड्डीपत्तअपमत्तसं. जयसम्मदिट्ठिपजत्तसंखिजवासाउयकम्मभूमिअगब्भवतिअमणुस्साणं?, गोअमा! इड्डीपतअपमत्तसंजयसम्मदिट्रिपजत्तगसंखेजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं नो अणिद्वीपत्तअपमत्तसंजयसम्मद्दिट्रिपजत्तगसंखेजवासाउअकम्मभूमिअगब्भवतिअमणुस्साणं म णपज्जवनाणं समुप्पज्जइ ॥ (सू०१७) । अथ किं तत् मनःपर्यायज्ञानं ?, एवं शिष्येण प्रश्ने कृते सति ये गौतमानभगवनिर्वचनरूपा मनःपर्यायज्ञानोत्पत्तिविषयखामिमार्गणाद्वारेण पूर्वसूत्रालापकान् वितथप्ररूपणाशङ्काब्युदासाय प्रवचनबहुमानिविनेयजनश्रद्धा|भिवृद्धये च तदवस्थानेव देववाचकः पठति 'जावइया तिसमयाहारगस्से त्यादिनियुक्तिगाथासूत्रमिव, मनःपर्यायज्ञानं प्राग्निरूपितशब्दार्थ ''मिति वाक्यालङ्कारे भंतेत्ति गुर्वा मन्त्रणे 'किमिति' परप्रश्ने मनुष्याणामुत्पद्यते [८१] READImatana FarPranamam umom K umanmarary.org ~ 204~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy