SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूल [१७]/गाथा ||५७...|| ........... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [१७]] दीप अनुक्रम जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरसमु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवेसु ग-1] मनापर्यवब्भवतियमणुस्साणं चेय उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा सुक्केसु वा सोणिएसु ज्ञान वा सोकपोग्गलपरिसाडेसु वा विगयकलेसु वा थीपुरिससंजोएसु वा गामनिद्धमणेसु वा नगरनिद्धमणेसु वा ससु चेवास. १७ असुइठाणेसु एत्थ णं समुच्छिममणुस्सा संमुच्छंति अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए असण्णी मिच्छादिट्ठी अण्णाणी सवाहिं पजत्तीहिं अपजत्तगा अंतमुहुत्ताउया चेव कालं करेंति" इति । तथा गर्ने व्युत्क्रान्तिः-उ-12 त्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, अथवा गर्भाद् व्युत्क्रान्तिः-व्युत्क्रमणं निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, उभयत्रापि गर्भजा इत्यर्थः, भगवानाह-नो सम्मूछिममनुष्याणामुत्पद्यते, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात् , किन्तु गर्भव्युत्क्रान्तिकमनुष्याणां, एवं सर्वेषामपि प्रश्ननिर्वचनसूत्राणां भावार्थो भावनीयः, नवरं कृषिवाणिज्यतपःसंयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयो-भरतपञ्चकैरवतपञ्चकमहाविदेहपञ्चकलक्षणाः पञ्चदश तासु जाताः कर्मभूमिजाः, कृष्यादिकमरहिताः कल्पपादपफलोपभोगप्रधाना भूमयो हैमवतपञ्चकहरिवर्पपञ्चकदेवकुरुपञ्चकोत्तरकुरुप-14 १ योजनशतसहस्रेषु अतृतीयेषु द्वीपसमुोषु पञ्चदशसु कर्मभूमिधु त्रिंशत्यकर्मभूमिषु षपचाशत्यन्तद्वीपेषु गर्भव्युत्कान्तिकमनुष्याणामेकोबारेषु वा प्रश्रवणेषु वालेष्मसु वा सिधाणेषु वा वान्तेषु वा पित्तेषु वा शुकेषु वा शोणितेषु मा शुक्रपुदलपरिशाटेषु वा विगतकलेवरेषु स्त्रीपुरुषसंयोगेषु वा धाम निर्धमनेषु वा नगरनिदामनेषु वा सर्वेष्वेवाशुधिस्थानेषु भत्र समूच्छिममनुष्याः संमूच्र्छन्ति, अलस्यासंख्यभागमात्रयाऽवगाइनमा अपेशिनो मिभ्यारष्ठयोऽशानिनः सर्वामिः पर्या तिभिरपर्याप्तकाः अन्तर्मुहर्तायुष एव कालं कुर्वन्ति । [८१] CSROEACCASK ~206~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy