________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
...................... मूल [-]/गाथा ||१|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीमलयगिरीया
१५
प्रत सूत्रांक ||१||
STS
दीप अनुक्रम
वन भवति न तत्प्रमाणं, यथा गगनेन्दीघरज्ञानं, न भवति च विषयवत् शाब्दं ज्ञानमिति, न चायमसिद्धो हेतुः, यतोत्री
द्विविधो विषयः-प्रत्यक्षः परोक्षश्च, तत्र न प्रत्यक्षः शाब्दज्ञानस्य विषयो, यस्य हि ज्ञानस्य प्रतिभासेन स्फुटामनीलाद्या- प्रामाण्य. नन्दीवृत्तिः
काररूपेण योऽर्थोऽनुकृतान्वयव्यतिरेकः स तस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकारः सम्भवदशामश्नते, नापरः, तद्विषयं च तदन्वयव्यतिरेकानुविधायि स्फुटप्रतिभासं ज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञेयत्वात्, तद्न प्रत्यक्षोऽथोंनेकप्रकारप्रतिपत्तिविषयो यः शाब्दप्रमाणस्यापि विषयो भवेत् , नापि परोक्षः, तस्यापि हि निश्चिततदन्वयव्यक्तिरेकनान्तरीयकदर्शनात् प्रतिपत्तिः यथा धूमदर्शनाबढे, अन्यथाऽतिप्रसङ्गातू, न च शब्दस्यार्थेन सह निश्चितान्वयव्यतिरकता, प्रतिबन्धाभावात् , तादात्म्यतदुत्पत्त्यनुपपत्तेः, तथाहि-न बायोऽों रूपं शब्दानां नापि शब्दो रूपमर्थानां, तथाप्रतीतेरभावात्, तत्कथमेषां तादात्म्यं ? येन व्यावृत्तिकृतव्यवस्थाभेदेऽपि नान्तरीयकता स्यात्, कृतकत्वानित्यत्ववद, अपि च-यदि तादात्म्यमेषां भवेत् ततोऽनलाचलचरिकादिशब्दोचारणे वदनदहनपूरणपाटनादिदोषः प्रसज्येत, न चैवमस्ति, तद् न तादात्म्यं, नापि तदुत्पत्तिः, तत्रापि विकल्पद्वयप्रसक्तेः, तथाहि-वस्तुनः किं शब्द-12 स्योत्पत्तिरुत शब्दाद्वस्तुनः १, तंत्र वस्तुनः शब्दोत्पत्तावकृतसङ्केतस्यापि पुंसः प्रथमपनसदर्शने तच्छब्दोचारणप्रसङ्गः,
शब्दाद्वस्तृत्पत्तौ विश्वस्यादरिद्रताप्रसक्तिः, तत एव कटककुण्डलायुत्पत्तेः, तदेवं प्रतिबन्धाभावात् न शब्दस्यार्थेन दासह नान्तरीयकतानिधयः, तदभावाच न शब्दादू निश्चितस्यार्थस्य प्रतिपत्तिः, अपि त्वनिवर्तितशतयाऽस्ति न वेति २६
। ॥८
॥
42
~ 19~