________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [१५]/गाथा ||५५...|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१५]
दीप अनुक्रम [७६]
से किं तं अपडिवाइ ओहिनाणं?, अपडिवाइ ओहिनाणं जेण अलोगस्स एगमवि आगासप
अप्रतिपाएसं जाणइ पासइ तेण परं अपडिवाइ ओहिनाणं, से तं अपडिवाइ ओहिनाणं ॥ (सू०१५) | त्यवधि:
अथ किं तदप्रतिपात्यवधिज्ञानं?, सूरिराह-अप्रतिपात्ययविज्ञानं येनावधिज्ञानेन अलोकस्य सम्बन्धिनमेकमप्याकाशप्रदेशम् , आस्तां बहूनाकाशप्रदेशानित्यपिशब्दार्थः, पश्येत् , एतच सामर्थ्यमात्रमुपवर्ण्यते, न त्वलोके किञ्चि-12 दप्यवधिज्ञानस्य द्रष्टव्यमस्ति, एतच प्रागेयोक्तं, तत आरभ्याप्रतिपाति आ केवलप्राप्तेरवधिज्ञानम् , अयमत्र भावार्थ:एतावति क्षयोपशमे सम्प्राप्ते सत्यात्मा विनिहतप्रधानप्रतिपक्षयोधसंघातनरपतिरिव न भूयः कर्मशत्रुणा परिभूयते, किन्तु समासादितैतावदालोकजयोऽप्रतिनिवृत्तः शेषमपि कर्मशत्रुसवातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति। तदेतदप्रतिपाति अवधिज्ञानं । तदेवमुक्ताः षडप्यवधिज्ञानस्य भेदाः, सम्प्रति द्रव्याद्यपेक्षयाऽवधिज्ञानस्य भेदान् चिन्तयति,तं समासओ चउव्विहं पण्णत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओणं ओहिनाणी जहन्नेणं अणंताई रूविदव्वाई जाणइ पासइ उक्कोसेणं सव्वाइं रूविदव्वाई जाणइ पासइ, खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखिजइभागंजाणइ पासइ उ
RELIMBAmational
M
msunmarary.org
अवधिज्ञानस्य द्रव्यादि भेदे चतुर्विधत्वं
~ 196~