SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [१४] दीप अनुक्रम [ ७५ ] श्रीमलयगिरीया नन्दीवृत्तिः ॥ ९६ ॥ “नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [१४] / गाथा || ५५...|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः से किं तं पडिवाइओहिनाणं ?, पडिवाइओहिनाणं जहण्णेणं अंगुलस्स असंखिजयभागं वा सं- ॐ खिज्जभागं वा वालग्गं वा वालग्गपुहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूअं वा जुयपुहुतं वा जवं वा जवपुहुतं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहुत्तं वा विहस्थि वा विहत्थिपुहुत्तं वा स्यणिं वा रयणिपुहुतं वा कुच्छि वा कुच्छिपुहुत्तं वा धणुं वा धणुपुहुत्तं वा गाउअं वा गाउपुहुत्तं वा जोअणं वा जोअपुहुतं वा जोअणसयं वा जोयणसयपुहुत्तं वा जोयणसहस्तं वा जोअणसहस्स पुहुत्तं वा जोअणलक्खं वा जोअणलक्खपुडुत्तं वा उक्कोसेणं लोगं वा पासित्ता णं पडिवइजा, सेत्तं पडिवाइओहिनाणं (सु. १४) अथ किं तत्प्रतिपातिअवधिज्ञानं १, सूरिराह - प्रतिपात्यवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अङ्गुलस्यासङ्ख्येय भागमात्रं सङ्ख्येयभागमात्रं वा वालाग्रं वा वालाग्रपृथक्त्वं वा लिक्षां वा वालाग्राष्टकप्रमाणां लिक्षापृथक्त्वं वा, यूकां वा लिक्षाष्टकमानां यूकापृथक्त्वं वा यवं वा-यूकाष्टकमानं यवपृथक्त्वं वा अङ्गुलं वा अङ्गुलपृथक्त्वं वा, एवं यावदुत्कर्षेण सर्वप्रचुरतया लोकं 'दृष्ट्वा' उपलभ्य 'प्रतिपतेत्' प्रदीप इव नाशमुपयायात्, तस्य तथाविधक्षयोपशमजन्यत्वात्, तदेतत् प्रतिपात्यवधिज्ञानं, शेषं सुगमं, नवरं 'कुक्षिः' द्विहस्तप्रमाणा 'धनुः' चतुर्हस्तप्रमाणं, पृथक्त्वं सर्वत्रापि द्विप्रभृतिरा नवभ्यः इति सैद्धान्तिक्या परिभाषया द्रष्टव्यम् ॥ For Prata Use Only ~195~ युतिपात्यवधिः, सू. १४ १५ २० ॥ ९६ ॥ २३
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy