SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................................... मूल [१२/गाथा ||५५|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्राक [१२] *5-4-5605645456456 गाथा: ||४८५५|| सार्थकृद्भिराख्याताः, इदमुक्तं भवति-प्रमाणामुलैकमात्रे एकैकप्रदेशश्रेणिरूपे नमःखण्डे यावन्तोऽसद्धयेयाखवस-14 बिणीप समयाः तावत्प्रमाणाः प्रदेशा वर्तन्ते, ततः सर्वत्रापि कालादसोयगुणं क्षेत्र, क्षेत्रादपि चानन्तगणनोऽवधि: द्रव्यं द्रव्यादपि चावधिविषयाः पर्यायाः सझयेयगुणा असङ्ख्येयगुणा था, उक्तं च-"खेत्तपएसेहितो दधमणत लसू.१३ गुणितं पएसेहिं । दहितो भावो संखगुणोऽसंखगुणिओ या ॥१॥" तदेतद्वर्द्धमानकमवधिज्ञानम् । से किं तं हीयमाणयं ओहिनाणं?, हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसाणदाणेहिं वट्ट- ५ माणस वहमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओहीपरिहायइ सेतं हीयमाणयं ओहिनाणं ॥ ४॥ (सू. १३) अथ किं तद्धीयमानकमवधिज्ञानं ?, सूरिराह--हीयमानकमवधिज्ञानं कथञ्चिदवाप्तं सत् अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्याविरतसम्यग्दृष्टेवर्तमानचारित्रस्य-देशविरतादेः 'संक्लिश्यमानस्य' उत्तरोत्तरं संक्लेशमासादयतः, इदं च विशेषणमविरतसम्यग्दृष्टेरयसेयं, तथा संक्लिश्यमानचारित्रस्य देशविरतादेः सर्वतः समन्तादवधिः 'परिहीयते' पूर्वावस्थातो हानिमुपगच्छति, तदेतद्धीयमानकमवधिज्ञानम् । क्षेत्रप्रदेशेभ्यो ब्यमनन्तगुणितं प्रदेशैः । इम्पेभ्यो भावः संख्यगुणोऽसंगपगुणो वा ॥१॥ ० दीप अनुक्रम [६४-७३] 2 ~194~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy