SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .............. मूलं [१२/गाथा ||१७|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्राक [१२] गाथा: ||४८ कस्यचित्तिरश्चोऽवधिरसञ्जयेयकालविषयो जायते तदानीं तस्य खयम्भूरमणस्य द्वीपस्य समुद्रस्य वा एकदेशो विषयः, हा कालादिखयम्भूरमणविषयमनुष्यवासावधेर्वा तदेकदेशो विषयः, क्षेत्रपरिमाणं पुनर्योजनापेक्षया सर्वत्रापि जम्बूद्वीपादारभ्या-14 क्षेत्रादिसङ्ख्यद्वीपसमुद्रपरिमाणमबसेयम् । तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः कालवृद्धौ च यथा क्षेत्रवृद्धि तथा प्र वृद्ध्यादि. तिपादितं, सम्प्रति द्रव्यक्षेत्रकालभावानां मध्ये यदृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह-'काले। अवधिगोचरे बर्द्धमाने 'चतुण्णी' द्रव्यक्षेत्रकालभावानां वृद्धिर्भवति, तथा क्षेत्रस्य वृद्धिः क्षेत्रद्धिस्तस्यां सत्यां कालो भजनीयों विकल्पनीयः कदाचिद्व ते कदाचित् न, क्षेत्रं यत्यन्तसूक्ष्म, कालस्तु तदपेक्षया परिस्थूरः, ततो यदि प्रभूता क्षेत्रवृद्धिस्ततो वर्द्धते शेषकालं नेति, द्रव्यपर्यायौ तु नियमतो व ते, आह च भाष्यकृत--"काले पयडमाणे सचे दब्बादओ पवहृति । खेत्ते कालो भइओ वहति उ दधपजाया॥१॥" तथा द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयो-18 वृद्धौ सत्यां, सूत्रे विभक्तिलोपः प्राकृतशैल्या, भजनीयावेव क्षेत्रकाली, तुशब्द एवकारार्थः, स च भिन्नक्रमस्तथैव च योजितः, विकल्पश्चार्य-कदाचित्तयोवृद्धिर्भवति कदाचिन्न, यतो द्रव्यं क्षेत्रादपि सूक्ष्म, एकस्मिन्नपि नभःप्रदेशेऽनन्तस्कन्धावगाहनात्, द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्येऽनन्तपर्यायसम्भवात् , ततो द्रव्यपर्यायवृद्धी क्षेत्रकालो भजनीयावेव भवतः, द्रव्ये च वर्धमाने पर्याया नियमतो वर्धन्ते, प्रतिद्रव्यं संख्येयानामसंख्येयानां चावधिना १ काले प्रश्रमाने सर्वे इत्यादयः प्रवर्धन्ते । क्षेत्र कालो भाज्यो वर्धन्ते तु द्रव्वपर्यायाः ॥१॥ ५५॥ दीप अनुक्रम [६४-७३] ~192~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy