SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .............. मूलं [१२/गाथा ||५|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: O प्रत सूत्राक [१२] कालो. गाथा: ||४८ ctCROCRACK एवं सर्वत्रापि भावनीयम् , क्रिया च गाथाचतुष्टये खयमेव योजनीया । तथा द्वयोरगुलावलिकयोः सोयौ भागी पश्यति, अङ्गुलस्य सङ्ख्येयभागं पश्यन् आवलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः । तथा 'अङ्गुलम्' अङ्गुलमात्रं 2 |क्षेत्रं पश्यन् 'आवलिकान्तः' किश्चिदूनामवलिकां पश्यति, आवलिकां चेत् कालतः पश्यति तर्हि क्षेत्रतोऽङ्गुलपृथ-12 त्वं-अङ्गुलपृथक्त्वपरिमाणं क्षेत्रं पश्यति, उक्तं च-"संखेजंगुलभागे आवलियाएवि मुणइ तइभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणइ कालं ॥१॥ आवलियं मुणमाणो संपुन्नं खेत्तमंगुलपुहुत्त"मिति, पृथक्त्वं द्विप्रभृतिरा न वभ्य इति । तथा 'हस्ते' हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो 'मुहूर्त्तान्तः पश्यति' अन्तर्मुहूर्तप्रमाणं कालं पश्यतीत्यर्थः, त तथा कालतो "दिवसान्तः किञ्चिदूनं दिवसं पश्यन् क्षेत्रतो 'गब्यूते' गब्यूतविषयो द्रष्टव्यः, तथा 'योजन' योजनमात्र, क्षेत्रं पश्यन् कालतो दिवसपृथक्त्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यतीत्यर्थः, तथा 'पक्षान्तः' किञ्चिदूनं पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति । 'भरते सकलभरतप्रमाणक्षेत्रावधौ कालतोऽर्द्धमास उक्तः, भरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं चार्द्धमासं पश्यतीत्यर्थः, एवं जम्बूद्वीपविषयेऽवधौ साधिको मासः कालतो विषयत्वेन बोद्धव्यः । तथा 'मनुष्यलोके' मनुष्यलोकप्रमाणक्षेत्रविषयेऽवधौ 'वर्षे संवत्सरमतीतमनागतं च पश्यति, तथा रुचकाख्ये रुचकाख्यबाह्यद्वीपनमाणक्षेत्रविषयेऽवधौ वर्षपृथक्त्वं पश्यति । तथा सङ्ख्यायत ********२७२ ५५॥ दीप अनुक्रम [६४-७३] संख्याताशुलभागान् आवलि काया मपि मुगति प्रतिभागान् । अनुलमिह पश्यन् आवलि कान्तर्मुगति कालम् ॥१॥ आवलिका जामन संपूर्ण क्षेत्रमालपृथक्वम् । SAREMEDmarana ~190~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy