SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [१२] गाथा: |४८ ५५|| दीप अनुक्रम [६४-७३] “नन्दी” - चूलिकासूत्र - १ ( मूलं + वृत्ति:) मूलं [१२] / गाथा ||१५|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः श्रीमलयगिरीया नन्दीवृत्तिः ॥ ९३ ॥ कलक्ष्मीमालिङ्गति, उक्तं च- 'परंमोहित्राणटिओ केवलमंतोमुदुत्तमेत्तेणं ।' एवं तावज्जघन्यमुत्कृष्टं चावधिक्षेत्रमुक्तं, सम्प्रति मध्यमं प्रतिपिपादयिपुरे तावत्क्षेत्रोपलम्भे एतावत्कालोपलम्भः एतावत्कालोपलम्मे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रकटनार्थ गाथाचतुश्यमाह – अनुलमिह क्षेत्राधिकारात् प्रमाणाङ्गुलमभिगृह्यते, अन्येॐ त्वाहुः - अवध्यधिकारादुत्सेधाङ्गुलमिति, आवलिका असल्येयसमयात्मिका अङ्गुलं चावलिका चाङ्गुलावलिके तयोरनुलावलिकयोर्भागमसङ्ख्येयम सङ्ख्येयं पश्यत्यवधिज्ञानी, इदमुक्तं भवति - क्षेत्रतोऽमुलासयेयभागमात्रं पश्यन् कालत आवलिकाया असवेयमेव भागयतीतमनागतं च पश्यति, उक्तं च- 'खेत्तमसंखेजंगुलभागं पासं तमेव कालेणं । आवलियाए भागं तीयमणायं च जाणा ॥ १ ॥' आवलिकायाश्वासयं भागं पश्यन् क्षेत्रतोऽङ्गुलायेयभागं पश्यति, एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्त्तव्या, क्षेत्रकालदर्शनं चोपचारेण द्रष्टव्यं, न साक्षात्, न खलु क्षेत्रं कालं वा साक्षादज्ञानी पश्यति, तयोरमूर्त्तत्वात्, रूपिद्रव्यविषयश्चावधिः, तत एतदुक्तं भवति-क्षेत्रे काले च यानि द्रव्याणि तेषां च द्रव्याणां ये पर्यायास्तान् पश्यतीति, उक्तं च- "तत्थेव य जे दवा तेसिंचिय जे हवंति पजाया । इय खेत्ते कालंमि य जोएजा दवपजाए ॥ १ ॥" ****** १] परमावानस्थितः (विदः २ क्षेत्रमपेयामागं पश्यन् तमेव कालेन वलिकाया भार्ग अतीतमनागतं च जानाति ॥ १ ॥ ३ तत्रैव च यानि द्रव्याणि तेषामेव च ये भवन्ति पर्यायाः एवं क्षेत्रे काले च योजयेत् द्रव्यपर्यायान् ॥१॥ Education Inten For Parts Only ~ 189~ मध्यमा वधिक्षेत्र कालौ. १५ २० २१ ॥ ९३ ॥ anurary c
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy