SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .............. मूलं [१२/गाथा ||१७|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्राक [१२] + गाथा: ARCRACKER सावगाहे य । चउरंसं षण पयरं सेढी छटो सुयादेसो ॥१॥" ततश्चासौ श्रेणिः खावगाहनासंस्थापितसकलानलजी-15 जघन्यायवावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् क्षेत्र-18वधिक्षेत्रविभागानलोके व्याप्नोति, एतावत्क्षेत्रमवघेरुत्कृष्टमिति, उक्तं च-"निययावगाहणागणिजीवसरीरावली समन्तेणं । कालौ. भामिजइ ओहिनाणिदेहपजंतओ सा य ॥१॥ अइगंतूणमलोगे लोगागासप्पमाणमेत्ताई । ठाइ असंखेजाई इदमोहिक्खेत्तमुक्कोसं ॥२॥" इदं च सामर्थ्यमात्रमुपवयेते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, यावता तन्न विद्यते, अलोके रूपिद्रव्याणामसम्भवात् , रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषो-यावदद्यापि परिपूर्णमपि | लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोके प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासाद यति तथा २ लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान पश्यति, यावदन्ते परमाणुमपि, उक्तं च-"सौमत्थमेत्तमुत्वं | दट्ठवं जद हवेजा पेच्छेजा । न उ तं तत्थस्थि जओ सो रूविनिबंधणो भणिओ ॥१॥ वहृतो पुण बाहि लोगत्थं चेव पासई दछ । सुहुमयरं २ परमोही जाच परमाणू ॥२॥"परमावधिकलितश्च नियमादन्तर्मुहूर्तमात्रेण केवलालो ||४८ ५५॥ दीप अनुक्रम [६४-७३] १खावमाहनया च । चतुरस्र घनं प्रतरं बेणि षटः सूत्रादेशः ॥1॥२ निजागाहनामिजीवशरीरावली समन्तात् । बाम्बते अवधिशानिदेहपर्यन्ततः सा च FI ॥अतिगत्यालो के लोकाकाशप्रमाणमात्राणि । तिमति असंख्येयानि इदमयविक्षेत्रमत्कृष्टम् ॥३॥सामध्येमात्रमुर्व द्रव्यं यदि भवेत् प्रेक्षेत । म त का तत्तत्रास्ति यतः स रूपिनियन्वनो भणितः ॥ १॥ वर्धमानः पुनर्बहिः लोकस्वं चैव पश्यति द्रव्यम् । सूक्ष्मतर सूक्ष्मतरं परमावधियोवत्सरमाणुम् ॥ २॥ ~ 188~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy