________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.............. मूलं [१२]/गाथा ||१७|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
*
सूत्रांक
%%
[१२]
वर्धमानोवधिःजधन्याद्यवधिः .
% 9
+
सू.१२
गाथा:
C
||४८
श्रीमलय-14 अथ किं बर्द्धमानकमवधिज्ञानं ?, सूरिराह-वर्द्धमानकमवधिज्ञान प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य, इह गिरीया सामान्यतो द्रव्यलेश्योपरञ्जितं चित्तमध्यवसायस्थानमुच्यते, तचानवस्थितं, तत्तलेश्याव्यसाचिव्ये विशेषसम्भवात् , नन्दीवृत्तिः
ततो बहुवचनमुक्तं, 'प्रशस्तेष्वि'ति, अनेन चाप्रशस्त कृष्णादिद्रव्यलेश्योपरजितव्यवच्छेदमाह, प्रशस्तेष्वध्यवसायेषु| वर्त्तमानस्येति, किमुक्तं भवति ?-प्रशस्ताध्यवसायस्थानकलितस्य, 'सर्वतः समन्तादवधिः परिवर्द्धते इति सम्बन्धः, अनेनाविरतसम्यग्दृष्टेरपि परिवर्द्धमानकोऽवधिर्भवतीत्याख्यायते, तथा 'वद्धमाणचरित्तस्स' प्रशस्तेष्वध्यवसायस्थानेषु वर्धमानचारित्रस्य, एतेन देशविरतिसर्वविरतयोर्वर्द्धमानकमवधिमभिधत्ते, वर्द्धमानकचावधिरुत्तरोत्तरां विशुद्धिमासादयतो भवति नान्यथा तत आह-'विशुध्यमानस्य' तदावरणकमलकलङ्कविगमत उत्तरोत्तरविशुद्धिमासादयतः, अनेनाविरतसम्यग्दृष्टेचर्द्धमानकावधेः शुद्धिजन्यत्वमाह, तथा 'विशुद्धमानचारित्रस्य च' इदं च विशेषणं देशविरतसर्वविरतयोर्वेदितव्यम् 'सर्वतः' सर्वासु दिक्षु समन्तादवधिः परिवर्द्धते । स च कस्यापि सर्वजघन्यादारभ्य प्रवर्द्धते,
ततः प्रथमतः सर्वजघन्यमवधि प्रतिपादयति-त्रिसमयाहारकस्य' आहारयति-आहारं गृहातीत्याहारकः, त्रयः दासमयाः समाहताखिसमय, त्रिसमयमाहारकखिसमयाहारकः 'नामनामैकार्थे समासो बहल'मिति समासः तस्य |
त्रिसमयाहारकस्य 'सूक्ष्मस्य' सूक्ष्मनामकर्मोदयवर्तिनः 'पनकजीवस्य' पनकश्चासौ जीवश्च पनकजीवः, पनकजीवो
RSCORCESCAMERA
५५॥
95
दीप अनुक्रम [६४-७३]
१प्राधान्ये
~ 183~