SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [<] दीप अनुक्रम [६०] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [८] / गाथा ||४७...|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः ॥ ७७ ॥ श्रीमलय- अनुदीर्णानाम् उदयाबलिकामप्राप्तानामुपशमेन- विपाकोदयविष्कम्भणलक्षणेनावधिज्ञानमुत्पद्यते तेन कारणेन क्षायोगिरीया पशमिकमित्युच्यते, क्षयोपशमश्च देशघातिरसस्पर्द्धकानामुदये सति भवति न सर्वघातिरसस्पर्द्धकानाम्, अथ किनन्दीवृत्तिः 2 मिदं देशघातीनि सर्वघातीनि वा रसस्पर्द्धकानीति ?, उच्यते, इह कर्म्मणां प्रत्येकमनन्तानन्तानि रसस्पर्द्धकानि भवन्ति, रसस्पर्द्धकवरूपं च कर्म्मप्रकृतिटीकायां सप्रपञ्चमुपदर्शितमिति न भूयो दर्श्यते, तत्र केवलज्ञानावरणीयादिरूपाणां सर्वघातिनीनां प्रकृतीनां सर्वाण्यपि रसस्पर्द्धकानि सर्वघातीनि, देशघातिनीनां पुनः कानिचित् सर्वघातीनि कानिचिदेशघातीनि तत्र यानि चतुःस्थानकानि त्रिस्थानकानि वा रसस्पर्द्धकानि तानि नियमतः सर्वधातीनि, द्विस्थानकानि पुनः कानिचिद्देशघातीनि कानिचित्सर्वघातीनि, एकस्थानकानि तु सर्वाण्यपि देशघातीन्येव, उक्तं च- "चउतिद्वाणरसाणि य सबधाईणि होंति फट्टाणि । दुट्टाणियाणि मीसाणि देसाईणि सेसाणि ॥ १ ॥ " अथ किमिदं रसस्य चतुःस्थानक त्रिस्थानकत्वादि १, उच्यते, इह शुभप्रकृतीनां रसः क्षीरखण्डादिरसोपमः अशुभप्रकृतीनां तु निम्बोपातक्यादिरसोपमः उक्तं च- 'घोसाइनिंबुवमो असुभाण सुभाष खीरखंडुवमो' क्षीरादिरसश्च स्वाभाविक एकस्थानकः, द्वयोस्तु कर्षयोरावर्त्तने कृते सति योऽवशिष्यते एकः कर्षकः स द्विस्थानकः, त्रयाणां कर्ता १ चतुखिस्थानानि च सर्वातीनि भवन्ति पर्वकानि । दिस्थानकानि मिश्राणि देशघातीनि शेषाणि ॥ १ ॥ २घोषात की निम्बोपगोऽशुमानां शुभानां क्षीरखण्डोपनः। Education Internation For Parts Only ~157~ क्षयोपशमप्रक्रिया. १५ २० ॥ ७७ ॥ २६ qanary org
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy