SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................... मूलं [८]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [८] दीप अनुक्रम [६०] द्वयोर्जीवसमूहयोः भवप्रत्ययं, तद्यथा-देवानां च नारकाणां च, तत्र दिव्यन्ति-निरुपमक्रीडामनुभवन्तीति भवप्रत्यदेवाः तेषां, तथा नरान् कायन्ति-शब्दयन्ति योग्यताया अनतिक्रमणाकारयन्ति जन्तून् खस्थाने इति नरकाःयत्वे हेतु: तेषु भवा नारकाः तेषां, चशब्द उभयत्रापि खगतानेकभेदसूचका, ते च संस्थानचिन्तायामग्रे दर्शयिष्यन्ते। अत्राह पर: नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते नारकादिभवश्चौदयिके तत्कथं देवादीनामवधिज्ञानं भवप्र-11 त्ययमिति व्यपदिश्यते ?, नैप दोषः, यतस्तदपि परमार्थतः क्षायोपशमिकमेव, केवलं स क्षयोपशमो देवनारकभवे-18/५ प्रवश्यंभाषी, पक्षिणां गगनगमनलब्धिरिय, ततो भवप्रत्ययमिति व्यपदिश्यते, उक्तं च चूर्णी-"नणु ओही|| खाओवसमिए भावे नारगाइभवो से उदइए भावे तओ कहं भवपञ्चहओ भण्णइ ?, उच्यते, सोऽपि खओवसमिओ चेक, किंतु सो खओवसमो नारगदेवभवेसु अवस्सं भवइ, को दिटुंतो?, पक्खीणं आगासगमणं व, तओ भवदापचइओ भन्नइ" ति ॥ तथा द्वयोः क्षायोपशमिक, तद्यथा-मनुष्याणां च पञ्चेन्द्रियतियंग्योनिजानां च, अत्रापि च शब्दी प्रत्येकं खगतानेकभेदसूचकी, पञ्चेन्द्रियतिर्यगमनुष्याणां चावधिज्ञानं नावश्यंभावि, ततः समानेऽपि साक्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपशमिकं ॥ सम्प्रति क्षायोपशमिडाकखरूपं प्रतिपादयति-'को हेतुः? किं निमित्तं यद्वशादवधिज्ञानं क्षायोपशमिकमित्युच्यते ?, अत्र निर्वचनमभि धातुकाम आह-क्षायोपशमिकं येन कारणेन तदावरणीयानाम्-अवधिज्ञानावरणीयानां कर्मणामुदीपर्णानां क्षयेण:१३ COMSAROO ~156~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy