SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................... मूलं [३]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: द्रव्यभावे न्द्रियस्व R प्रत सत्रांक ॥ ७५॥ (३) दीप अनुक्रम [१५] श्रीमलय-पद इत्यादिजातिभेदान्नानाविधा, आभ्यन्तरा तु निवृत्तिः सर्वेषामपि जन्तूनां समाना, तामेवाधिकृत्यामूनि सू- गिरीया | पाणि प्रावर्तिष्यन्त "सोइंदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते ?, गोमा ! कलंबुयासठाणसंठिए पन्नत्ते, चक्खिदि एणं भंते ! किंसंठाणसंठिए पण्णत्ते ?, गोअमा! मसूरचंदसंठाणसंठिए पण्णत्ते, पाणिदिए णं भन्ते ! किंसंठाण18|संठिए पण्णते?, गोयमा! अइमुत्तगसंठाणसंठिए पण्णत्ते, जिभिदिए णं भंते ! किंसंठाणसंठिए पण्णते?, गोमा ! दिखुरप्पसंठाणसंठिए पण्णत्ते, फासिदिए णं भंते ! किंसंठाणसंठिए पण्णत्ते ? गोअमा! नाणासंठाणसंठिए पण्णत्ते" इह स्पर्शनेन्द्रियनिवृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायां तथाभिधानात् , उपकरणं खजस्थानीयाया बाह्यनिवृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिः तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कशिद्भेदश्च सत्यामपि तस्यामान्तरनिवृत्ती द्रव्यादिनोपकरणस्य विघातसम्भवात् , तथाहि-सत्यामपि कदम्पपुष्पाद्याकृतिरूपायामान्तरनिर्वृत्तावतिकठोरतरघनगर्जितादिना शक्त्युपधाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधा १धोरेन्द्रिय भदन्त । किसंस्थानस्थितं प्रशतं !, गीतम! कलम्बुका (कदम्बक) संस्थानसस्थितं प्रज्ञात, चक्षुरिन्दिर्य भदन्त । किंसंस्थानसखितं प्रज्ञा का गीतम ! मसूरचन्दसस्थान संस्थितं प्रज्ञाप्त, प्राणेन्द्रिय मदन्त ! किसंस्थानसस्थित प्राप्त है, गौतम ! अतिमुक्तकसंस्थानसंस्थितं प्रक्षत, जिलेन्द्रिय भदन्त किसस्थादिनसिलतं प्रशतं !, गौतन वरपसंस्थान संस्थित प्राप्तं ?, स्पर्शनेन्द्रियं भदन्त ! कि संस्थानमंस्थितं प्रशतं !, गौतम! नानासंस्थानसस्थितं प्रशतं ॥ SOCTOR ॥७५॥ SAMEaurat ~ 153~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy