SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................... मूलं [२]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: गिरीया व्यपदेष्टुं शक्यम्, प्रत १५ सूत्रांक (२] श्रीमलय-1 प्रति करणतया व्यवधायकत्वायोगात् , न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति न्द्रिय व्यपदेष्टुं शक्यम् , तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वापरिज्ञानात् , इह हि यदाऽऽत्मा चक्षुरादिकमपेक्ष्य बाबमर्थमव-18 साद्गुण्यानन्दीवृत्तिः ज्ज्ञानम्. |बुध्यते तदाऽवश्यं चक्षुरादेः साद्गुण्याद्यपेक्षते, तथाहि-यदा सद्गुणं चक्षुः तदा वाखमर्थ स्पष्टं यथावस्थितं चोपलभते, ॥ ७३ ॥ यदा तु तिमिराशुभ्रमणनीयानपित्तादिसंक्षोभदेशदबीयस्ताद्यापादितविभ्रमं तदा विपरीतं संशयितं वा, ततोऽवश्यमात्मा अर्थोपलब्धौ पराधीनः, तथा च सति यथा राजा निजराजदौवारिकेणोपदर्शितं परराष्ट्रराजकीयं पुरुष पश्यन्नपि समीचीनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्येति न साक्षात् , तद्वदात्मापि चक्षुरादिनोपदर्शितं बाझमर्थ । चक्षुरादिप्रत्ययत एव समीचीनमसमीचीनं या वेत्ति, न साक्षात् , तथाहि-चक्षुरादिना दर्शितेऽपि वाद्येऽर्थे यदि संशयमदाधिरूढो भवति तर्हि चक्षुरादिसाद्गुण्यमेव प्रतीत्य निश्चयं विदधाति, यथा न मे चक्षुस्तिमिरोपप्लुतं, न नीयानाशुभ्रमणा द्यापादितविभ्रमं, ततोऽयमर्थः समीचीन इति, ततो यथा राज्ञो नायं मम राजदौवारिकोऽसत्यालापी कदाचनाप्यस्य व्यभिचारानुपलम्भादिति निजदौवारिकस्य साहुण्यमवगम्य परराष्ट्रराजकीयपुरुषसमीचीनतावधारणं परमार्थतः परोक्षं M ॥७३॥ तद्वदात्मनोऽपि चक्षुरादिसागुण्यावधारणतो वस्तुयाधात्म्यावधारणं परमार्थतः परोक्षं, नन्विदमिन्द्रियसाद्गुण्यावधारणतो वस्तुयाथात्म्यावधारणमनभ्यासदशामापनखोपलभ्यते नाभ्यासदशामुपागतस्य, अभ्यासदशामापनो बभ्या-14 सप्रकर्पसामादिन्द्रियसागुण्यमनपेक्ष्यैव साक्षादवबुध्यते, ततस्तस्पेन्द्रियाश्रितं ज्ञानं कथं प्रत्यक्षं न भवति ?, तदयु- २६ दीप अनुक्रम [५४] CA Sna ~ 149~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy