SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................... मूल [१]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [१] देकत्र वक्तव्ये, परस्परमनयोः खामिकालकारणविषयपरोक्षत्वसाधात्, तथाहि-य एव मतिज्ञानस्य खामी स एवर मत्यादिश्रुतज्ञानस्यापि 'जत्थं मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणमित्यादिवक्ष्यमाणवचनप्रामाण्यात् ततःक्रमस्थाखामिसाधर्म्य, तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि, तत्र प्रवाहापेक्षया अतीताना- । पना. गतवर्तमानरूपः सर्व एव कालः, अप्रतिपतितकजीवापेक्षया तु पट्पष्टिसागरोपमाणि समधिकानि, उक्तं च"दो वारे विजयाइसु गयस्स तिनशुए अहव ताई। अइरेग नरभवियं नाणाजीवाण सबद्धा ॥१॥” इति काल- ५ साधर्म्य, यथेन्द्रियनिमित्तं मतिज्ञानं तथा श्रुतज्ञानमपीति कारणसाधर्म्यम् तथा यथा मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपीति विषयसाधर्म्यम् , यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपि परोक्षं, परोक्षता चानयोरग्रे खयमेव सूत्रकृता वक्ष्यते इति परोक्षत्वसाधर्म्यम् , तत इत्थं खाम्यादिसाधादेव मतिश्रुते नियमादेकत्र वक्तव्ये, ते चायध्यादिज्ञानेभ्यः प्रागेव, तद्भाव एवावध्यादिज्ञानसद्भावात् , उक्तं च-"जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई। तभावे सेसाणि य तेणाईए मइसुयाई॥१॥" ननु भवतामेकत्र मतिश्रुते प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्व मतिः पश्चात् श्रुतमित्येतत्कथम् ?, उच्यते, मतिपूर्वकत्वात् श्रुतज्ञानस्य, दीप अनुक्रम [५३] GI १ यत्र मतिज्ञानं तत्र श्रुतज्ञानं वन श्रुतज्ञानं तत्र मतिज्ञानं । २ द्वौ वारी विजयादिपु गतस्य बीन् अच्युतेऽथवा तानि । अति रिस नरभ विकं नानाजीवानां सा बा॥१॥ यत् साभि कालकारणविषयपरोक्षस्वैः तुल्ये। तनावे शेषाणि च तेनादी मतियुते ॥१॥ VI१३ ~142~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy