SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................... मूलं [१]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक १५ [१] श्रीमलय- तथाहि-सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चाच्छूतं, तथा चोक्तं चूर्णावपि-"तेसुवि य मइपुब्वयं ४मत्यादिगिरीया सुयंतिकिचा पुवं मइणाणं कयं, तस्स पिट्ठओ सुयं" ति । नन्वते मतिश्रुते सम्यक्त्वोत्पादकाले युगपदुत्पत्तिमासा- क्रमस्थानन्दीपतिः दयतः, अन्यथा मतिज्ञानभावेऽपि श्रुताज्ञानभावप्रसङ्गः, स चानिष्टः, तथा मिथ्यात्वप्रतिपत्तौ युगपदेव चाज्ञा- पना. ॥७ ॥ ४ नरूपतया परिणमतः, ततः कथं मतिपूर्व श्रुतमुद्गीर्यते ?, उक्तं च-"णाणांणऽपणाणाणि य समकालाई जओ| मइसुयाई । तो न सुयं मइपुवं मइनाणे वा सुयअन्नाणं ॥१॥" नैष दोषो, यतः सम्यक्त्वोत्पत्तिकाले समकालं मतिश्रुते लब्धिमात्रमेवाङ्गीकृत्य प्रोच्यते, न तूपयोगम् , उपयोगस्य तथाजीवखाभाव्यतः क्रमेणैव सम्भवात् , मतिपूर्व च श्रुतमुच्यते उपयोगापेक्षया, न खलु मत्युपयोगेनासञ्चिन्त्य श्रुतग्रन्थानुसारि विज्ञानमासादयति जन्तुः, ततो न कश्चिद्दोषः, आह च भाष्यकृत्-"ईह लद्धिमइसुयाई समकालाई न तूक्गोओ सिं । मइपुवं सुयमिह पुण सुओवओगो मइप्पभवो ॥१॥"। तथा कालविपर्ययखामित्वलामसाधात् मतिश्रुतानन्तरमवधिज्ञानमुक्तं, तत्र प्रवाहापेक्षया अप्रतिपतितकसत्त्वाधारापेक्षया यावान् मतिश्रुतयोः स्थितिकालः तावानेवावधिज्ञानस्वापि, तथा यथैव मतिश्रुते ज्ञाने मिथ्यादर्शनोदयतो विपर्ययरूपतामासादयतः तथाऽवधिज्ञानमपि, तथाहि-मिथ्यादृष्टेः सतः ॥७॥ दीप अनुक्रम [१३] क १ तमोरपि प मतिपूर्वकं धुतमितिकत्वा पूर्व मलिशानं कृतं तस्य पृछतःभुत मिति । २ शाने अशाने च समकाले यतो मतियुते । ततो न श्रुतं मतिपूर मतिCझाने पा श्रुताज्ञानम् ॥1॥३६ ललितो मतिश्रुते समकाले न तूपयोगोऽनयोः । मतिपूर्व श्रुतमिह पुनः श्रुतोपयोगो मतिप्रभवः ॥१॥ *२६ ~143~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy