SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................... मूलं [१]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: Awakमत्यादा प्रत श्रीमलयगिरीया नन्दीवृचिः ॥६९॥ सूत्रांक [१] पशमजनितः श्रुतज्ञानमित्यादि, ततः आत्मस्वभावभूता ज्ञानस्याभिनिबोधिकादयो भेदाः, ते च प्रवचनोपदर्शितपरिस्थूरनिमित्तभेदतः पञ्चसङ्ख्याः ,ततस्तदपेक्षमावारकमपि पञ्चधोपवर्ण्यमानं न विरुध्यते, न चैवमात्मस्वभावभूतत्वे क्षीणाव-A नामात्मरणस्यापि तद्भावप्रसङ्गो, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकाः, यथा सूर्यस्य धनपटलावृतस्य। मन्दप्रकाशभेदाः कटकुड्याद्यावरणविवरभेदोपाधिसम्पादिताः, ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति !, नखलु सकलघनपटलकटकुड्याचावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति, उक्तं च-“कविवरागयकिरणा मेहंतरियस्स जह दिणेसस्स । ते कडमेहावगमे न होति जह तह इमाइंपि ॥१॥" ततो यथा जन्मादयो भाषा जीवस्यात्मभूता अपि कम्मोपाधिसम्पादितसत्ताकत्वात् तदभावे न भवन्ति, तद्वदाभिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नास-18 वज्ञत्वदोषभावः, उक्तं च-"जमिह छउमत्थधम्मा जम्माईया न होति सिद्धाणं । इय केवलीणमाभिणिबोहाभामि को दोसो ॥१॥” इति । पर आह-अपना बयमुक्तयुक्कितो ज्ञानस्य पश्चभेदत्वं, परममीपां भेदानामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्तः ?, अस्तीति बूमः, किं तदिति चेद्, उच्यते, इह मतिश्रुते ताव-| दीप अनुक्रम [१३] १ करवि वरागताः किरणा मेधान्तरितस्य यथा विनेशस्य । ते कठमेधापगमेन भवन्ति यथा तथेमान्यपि ॥१॥२ यदि कापमाणो अन्मादिका न भवन्ति सिद्धानाम् । इति केलिनामाभिनिशेषिकामा को दोषः ॥1॥ ~141~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy